एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमप्रपाठक एकादशः खण्डः. मातरंस्याम । 'आ नः श्रुजां जनयतु प्रजापति राजस्लाय सर्मनकृर्यमा । अर्द्धर्मङ्गलीः पतिलो कमर्विा शं नो भव द्विषदे शं चतुष्पदे । तां पंषञ्छिवर्तमामरंयस्वं यस्यां बीजं मनुष्यां वर्पन्ति। 58 मर्थ इत्यर्थः, 'त्वष्टा रूपाणि पिंशतु '* इति दर्शनात् । हे इन्द्रः त्वमपि मे तन्वं जुषस्व विश्वैः देवैः तव रातिभिः मित्रभूतेः सह संरराणः सम्यगस्मभ्यं अभिमतं ददत् पुंसां वहूनां मातरः पिता मात्रा' इति पितुरकशेषे आते मातुरेकशेषः छान्दसः, द्वयोश्च बहुवचनम् । मातरौ मातापितरौ स्याम स्याव युष्मत्प्र सादादावां "बहुपुत्रौ स्यावेत्यर्थः । आ न इति॥ न इति द्वयोर्बहुवचनम् । प्रजापतिः आवयोः प्रजां आजनयतु । आजरसाय आजरसं आवां समनफु सन्नहौ करोतु अयेमा आदित्यः । त्वं च अदुमङ्गलीः दुष्टानि मङ्ग लानि लक्षणानि यस्यास्सा दुर्मङ्गली: ततोऽन्या अदुर्भङ्गली:, छा. न्दसः सुलेपाभावः । सुमङ्गली भूत्वा पतिलोकं पत्युर्मम लोक गृहं आविश आवस । शै नः इत्याद् गतम् ।

  • १-१३-१.

'तामिति । हे पूषन् ! यस्यां क्षुध्याः बीज वपन्ति शुलमुत्सृ जन्ति तां मे शिवतां अनुकूलतमां कृत्वा एरयस्व प्रेरयस्व भार्या मे प्रोत्साहवत्यर्थः । भार्यायां हि बीजं वपन्ति अन्यत्र

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/६५&oldid=93984" इत्यस्माद् प्रतिप्राप्तम्