एतत् पृष्ठम् अपरिष्कृतम् अस्ति

54 सव्थाख्यानकानिकाण्डे ००----------०००००००००००००००००००००००००००००००००००००००००००००-०००००००००००००००० - अ. ०००------- - -


.७५

-७ या नं ऊरू उंशाती विश्वयतैि यस्यांमुशान्तः प्र ७------- -- २ा चतुष्पद व च ।। ३१ ।। 'आरोहोरुमुपंबऋहस्व बाहुं परिष्वजस्व जाया निषेधात् । सा विशिष्यते-या नः ‘अस्मदो द्वयोश्च' इत्येक स्मिन् वहुवचनम् । मह्य ऊरू या उशती कामयमाना विस्रयातै * विश्रयातै शकारस्य सकारः छान्दसः, पञ्चमो लकारः । विश्रेयत विठिष्टौ कुर्यात् तदा हि योनिः विवृता भवति यस्यां च एवं भूतायां उशन्तः कामयमाना भूत्वा शेर्फ* शिश्नं प्रहरम* प्रक्षिपेम । पूर्ववद्वहुवचनम् ॥ इति श्रीहरदत्तविरचितकामिकाण्डमन्त्रव्याख्याने एकादशः खण्डः. अथ समाविशनकाले जपः । अन्यो वैनामभिमन्त्रयत-आरो होरुामिति ॥ जपपक्षे तावदात्मन एवायमन्तरात्मनः ष: । हे मदीयशरीरात्मन् ! अस्या ऊरूं अारोह, आरुह्य च आत्मनी बाहुं बाहू उपवर्हस्व उपवर्हणमालिङ्गनं इह तु तदर्थ प्रसारणम् । आलिङ्गनाय वाहू प्रसारय । प्रसार्य च परिष्वजस्व जायां तस्यां सुमनस्यमालः प्रीयमाणेो भूत्वा तथाहि प्रजा रुरूपादि समृद्धा भवति । पुष्यतमित्यादि जायया सहाभिधानम् । हे जाये! मदीयशरीरात्मन्! युवां पुष्यतं पुष्टौ भवतं मिथुनौ मिथुनीभूतौ

  • विस्रयाते...प्रहराम शेपम्. पा.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/६६&oldid=93985" इत्यस्माद् प्रतिप्राप्तम्