एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमप्रषाठके द्वादशः खण्डः, नी बर्वी प्रजां जनर्थन्तौ स्तरेतसा । आयाऽरं ण्या यत्रामंन्थत्पुरुषं पुरुषेण शक्रः । तदेतौ मिथु नैौ सयोनी प्रजयाऽमृतेनेह गच्छतम् । अहं ग र्भमर्दधामोषधीष्वहं विश्वेषु भुवनेष्वन्तः । अर्ह 55 सयोनी सङ्गतोपस्थन्द्रियौ वीं प्रजां जनयन्तौ सरेतसा स रेतसौ चिरकालामविच्छिन्नन्द्रियौ । एषैवानयेोः पुष्टिः । यन्त प्रजासमृद्धिः । अभिमन्त्रणपक्षे तस्यामित्यन्तं पत्युरभिभन्त्रणं, शिष्टं द्वयोः ।। आष्ट्रयेति ॥ अत्रापि जनपक्षे शरीरान्तरात्मनोऽभिधानम् । यत्राति यथाऽर्थे । यथा कश्चित् आद्वैया आज्याक्तया अरण्या अन्नेि अमन्थत एवं शक्रः इन्द्रः, उपलक्षणमेतत्, पूर्वो विवाहस्य कर्ता इन्द्रादिः पुरुषेणू पुरुषलक्षणेन शेफेन पुरुषं पुमांसं गर्भम मन्थत् मंथनसद्येशन व्यापारेरण निष्पादितवान् । तत् तद्वत् एतौ मिथुनौ मिथुनीभूतौ युवां सयेोनी सङ्गतोपस्थेन्द्रियैौ सन्तः प्रजया अमृतेन प्रजारूपणामृतन 'प्रजामनुप्रजायसे। तदु ते मत्र्यामृतम् इति श्रुतः ! इद्द गृहस्थाश्रमे स्थितें गच्छतं केवलेोऽप्ययं गमिः अहमिति ॥ ओषधीषु गर्भ अदधां दधामि श्रेौतस्मार्तकर्मानु ष्ठानद्वारेण ।

  • त्रा, १-९-५.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/६७&oldid=93986" इत्यस्माद् प्रतिप्राप्तम्