एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रजा अंजनयं पितृणामहं जर्निभ्यो अरीषु पु त्रान् । 'पुत्रिणेमा कुंमारिणा विश्वमायुव्र्यभुतम् । उभा हिरण्यपेशासा वीतिहोत्रा कृतर्डस् । दुःास्यं अझौ प्रास्ताडुतिस्सम्यगादित्यमुपतिष्ठते । आदित्याज्ज्ञायते वृष्टिः बृटेर ततः प्रजाः ॥ इति । अहमेव च विश्वेषु भुवनेषु अन्तः अवस्थितः परमात्म द्वारेण स्वरूपेण वा । एवम्भूतः अहं पितृणां अर्थाय प्रजा अजनयं जनयामि । अहमेव जनिभ्यः जनन्याः । अस्या वध्वाः अवरीषु अवरासु पश्चात्कालभाविनीषु स्नुषासु पुत्रान् जनयामि । पुत्रोत्पादनद्वारेण पौत्रा अपि मे सन्त्वित्यर्थः । तृदेतज्जपक्षे यथाश्रुतमेव । अभिमन्त्रणपक्षे तु प्रयुक्तिद्वरेण, प्रयुक्तिश्चाऽभिमन्त्र 'पुत्रिणेमेति । पुत्रिणाविमौ । पुत्रिणेति द्विवचनस्याकारः । पुत्रिणेौ इमा इमौ युवां कुमारिणा कुमारीभिः दुहितृभिः तद्व न्तौ विश्वमायुः ' स ह घोडशं वर्षशतमजीवत्' इत्यवं रूपं व्यश्रुतं प्राश्रुतम्, उभा उभौ हिरण्यपेशसा पेश इति रूप नाम, परिशुडवणे वीतिहोत्रा वीतिरिति हविर्नाम, हविषा हो। तारौ कृतद्वसू । दकारः छान्दस उपजनः । कृतवसू ऋतधर्नेौ ॥ दशस्यंत्वेति ॥ दशस्यति: दालकर्मा, वकार उपजनः । बचास्तु वकारं न पठन्ति । दशस्यंता अर्थिभ्योऽपेक्षितानि ददती

  • अपरीषु. पा. मनु. ३-७६ . : अपरीषु अप्रासु. पा

$प्रयुक्तद्वारेण, प्रयुक्तश्चा, पा. ॥ छा. ३.१६-७.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/६८&oldid=93987" इत्यस्माद् प्रतिप्राप्तम्