एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमप्रपाठके त्रयोदशः खण्डः. त्वाऽमृताय क५ शामूधों ।। १२ ।। 57 रोमश५ हंथो देवेषु कृ विष्णुर्योनेिं कल्पयतु त्वष्टा रूपाणिं पि५३शातु । अमृताय अमरणाय देवत्वप्राप्तये कं अनर्थकोऽयं निपातः पादपूर णश्छान्दसः । शं सं सकारस्य शकारश्छान्दसः, बचास्तु स कारमेव पठन्ति । ऊधः उधस्थानीयं उभयोः उपस्थेन्द्रियं रो मशं अनेन उपभोगयोग्यता लक्ष्यते, रोमोत्पत्तेः प्राक् अनुपभे ग्या हि स्त्रियः । तथा च भावयव्यस्य राज्ञो भार्या भावयव्यानी मिन्द्रः पत्युस्सखा परिहसन् उवाच उपभोगयोग्या त्वं न भवसि रेरामाणि ते नोत्पन्नानीति । सा तमब्रवीत्। उपेोप मे परामृश मा मे दभ्राणि मन्यथाः । सर्वाऽहमस्मि रोमशा. गन्धारिणामिवाविका ॥ * इति । तद्रोमश मूधः शंहथः । लोडथे लट् । संहतं संश्लिष्टं कुरुतमित्यर्थः । किंच देवेषु दुवः परिचरणं कृणुतः कुरुतम् । पूर्ववछेोडर्थे लट् पुरुषव्यत्ययश्च । कृणुतं देवान्परिचरतमित्यर्थः । इति श्रीहरदत्तविरचिते एकान्निकाण्डमन्त्रव्याख्याने द्वादशः खण्डः. अथ ऋतुसमावेशने भार्याया अभिमन्त्रणम्-विष्णुर्योनिमि ति । विष्णुः ते तव योनिं कल्पयतु गर्भाधानक्षमां करोतु । प्रजा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/६९&oldid=93988" इत्यस्माद् प्रतिप्राप्तम्