एतत् पृष्ठम् अपरिष्कृतम् अस्ति

58 ५७-७ ७ .. ७ ... .... ... ...- .. - • • • • • • • • • • • - - - सव्याख्यानैकान्निकाण्डे, ५७ - - ... ... . . - - - -- . . . - १. ५. ५,• • •

. ********* ******************** ---

          • ७७

-


---


आश्चितु प्रजापतिर्धाता गझै दधातु ते । गर्भ धेहि सिनीवालि गर्भ धेहि सरस्वति । गते अश्वि नौ देवावार्धत्तां पुष्करस्रजा । हिरण्ययीं अरणी यं निर्मन्र्थतो अश्विनां । तं ते गर्भ हवामहे दामे मासि सूर्तवे । यथेयं पृथिवी मही तिष्ठन्ती गर्भ पतिश्च मामाविश्य तत्र रेतः आसिञ्चतु । तञ्च निषिक्त रेतः धाता आदित्यानामन्यतमः प्रजापतिरेव वा गर्भ दधातु गर्भख् पेण परिणमयतु । तस्य च रूपाणि हस्तपादादीनि त्वष्टा पेिं शतु दीप्तिकर्माऽयश्, “नक्षत्रेभिः पितरो द्यामपिंशान्' इति दर्श नात्, दीप्तानि करोतु ।

  • गर्भ धेहीति । सिनीवाल्या सरस्वत्या च अधिष्ठिता वधू

रेव तथाऽभिमन्यते । धेहि धारय । आश्विनौ च देवौ ते तव गर्भ आधत्तां पुष्करस्रजा पुष्करमालिनौ । हिरण्ययी अरणीति । तृतीयैकवचनस्य पूर्वसवर्णः । हिरण्यय्या अरण्या तत्सदृशेन प्रजननेन यं यादृशं गर्भ निर्मन्थनः प्रयत्नेन जनितवन्तौ अश्विना अश्विनौ तं तादृशं ते गर्भ हवामहे आशास्महे दशमे मासि सूतवे सोतुम्, अश्विनौ रूपवन्तौ तत्पुत्रोपि रूपवान् तादृशस्ते गंभे भवत्वित्यर्थः । 'यथेयांभांति । पृथिवी यथा मही महती तिष्ठन्ती यथेयमि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/७०&oldid=93989" इत्यस्माद् प्रतिप्राप्तम्