एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वीरो जायतां पुत्रस्तें दशामास्र्यः ।। १३ ।। गर्भ दधामि तेऽष्टौ च ।। १३ ।। करोमि ते प्राजापत्यमा गर्भ योर्निमेतु ते । । अनूनः पूणों जयतामश्लोणोऽपिशाचधीतः । पु मास्ते पुत्रो नारि तं पुमानर्नुजायताम् । तानि 61 तेो भवति ततः ते पुत्रः वीरः वीर्ययुक्तो भूत्वा अजायताम् । इति श्रीहरदत्तविरचिते एकान्निकाण्डमन्त्रव्याख्याने त्रयोदशः खण्डः. 'करोमीति ॥ ते प्राजापत्यं प्रजापतिकर्म रेतसः सेचनं 'आसिञ्चतुप्रजापतिः' इति दर्शनात् । तत्ते करोमि । ततश्च गर्भः ते तव योनिमैतु । स च अनूनः अन्यूनाङ्गः पूर्णः पूर्ण कालः दशमास्यः जायतां अश्लोणः अषङ्गः अबाधरो वा, अ पिशाचधीत: धीयतेतध्र्यायतर्वा धीतः यः पिशाचैः धीतः - ध्या तेो वा स न भवतीति । "पुमानिति । हे नारि! पुमांस्ते पुत्र “जायताम्' इति वक्ष्यमाणमपेक्ष्यते । प्रथमस्तावद्भर्भः पुमान्भवतु तं च पुमानव अनुजायतां द्वितीयादयोऽपि गर्भाः पुमांस एव भवन्त्वित्यर्थः । तानि तादृशानि भद्राणि कल्याणानि अमोवानि बीजानि वीर्याणि ऋषभाः ऋपभवत्सेचनसमर्थाः । के पुनस्ते? प्रजा पत्यादयः ओषधयो वा माषादयः वृष्टया जनयन्तु नी

  • पीतः, पीडित इति वा.
  • १-१३-१.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/७३&oldid=93992" इत्यस्माद् प्रतिप्राप्तम्