एतत् पृष्ठम् अपरिष्कृतम् अस्ति

82 सव्याख्यानैकान्निकाण्डः भद्राणि बीजन्यूषभा जनयन्तु नौ । यानि भद्रा णि बीजांन्यूषभा र्जनयन्ति नः । तैस्त्वं पुत्रान् विन्दस्व सा प्रसूर्वेनुका फैव । ‘कामप्रमृध्यतां म ह्यमर्पराजितमेव मे । यं कामं कामये देव तं मे आवयोः यथा पुत्रा एव उपर्युपरि जायन्ते तादृशानि वीर्या iणे आवयोरुत्पादयन्तु ।

  • यानीति । पूर्वोक्ताः ऋषभाः यानि भद्राणि बीजानि

नः * अस्मदो द्वयोश्च' इति बहुवचनम्, नैौ जनयन्ति तैः बीजैः त्वं पुत्रानव विन्दस्व सा त्वं प्रसूः प्रसवशीला धेनुका धेनुसदृशी भव । यथा धनुः वत्सेन पीयते एवं त्वं पुत्रेण नित्यं पयिमाना भव ।। ‘काममिति । प्रा पूरणे, कामान्पूरयतीति कामग्रं मह्य ममेदं कर्म ऋध्यतां ऋद्वमस्तृ, अपराजितमेव अमोघमेव मे भवतु । हे देव! बायो ! यं कामं कामये पुमांसं जनयमिति तं मे कामं समर्धय समृद्धं कुरु । वायुप्रेरितं रेतस्सिच्यत इति स एवं प्राथ्र्यते ॥ 'अर्थप्राध्वस्य परिक्षवपारिकासनयोः जपः-अनुहवमिति ॥ पृष्टत आह्वानं अनुहवः सर्वत आह्वानं परिहवः निन्दितो वादः परीवादः 'छिन्धि भिन्धि' * इत्यादिः परितः क्षवथुः परिक्षवः, मन्त्र

  • . ४-२७.

अT

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/७४&oldid=93993" इत्यस्माद् प्रतिप्राप्तम्