एतत् पृष्ठम् अपरिष्कृतम् अस्ति

______ ____ _ ___७५-----ः • • • • • • • प्रथमप्रपाठके चतुर्दशः खण्डः. • • - - . . . . . . . . • • • • • • • • • • • • • 68 • ************************************** पश्म् । दुस्स्वंशं दुरुदितं तद्विषड़यों दिशाम्यहम् । अर्नुहूतं परिहूत शाकुनेर्यदशाकुनम् । मृगस्यं सृतमंक्ष्णया तद्विषद्रयों दिशाम्यहम् । 'आरात्ते अग्रिंस्त्वारात्र्परशुरंस्तु ते । निवाते त्वाऽभि र्व षतु स्वस्ति तेऽस्तु वनस्पते स्वस्ति मेऽस्तु वन स्पते । नमंश्शाकृथ्सर्दे रुद्राय नमो रुद्रायं शाकृ तु छान्दसो वकारस्य पकारः । दुस्स्वप्तः प्रसिद्धः दुरुदितं वैधवे यादिशब्दोच्चारणम्, यच्चान्यदेवं दुनिमित्तं तत् द्विषद्रयो दिशाम्यहं अतिसृजामि । "यदिति ॥ यत् अनुहूतं यञ्च पारिहृतं यञ्च शकुनेः सम्बन्धि अशाकुनं अनिमित्तभूतं यच्च मृगस्य सृगालादेः अक्ष्णया सृतं तिर्यग्गमनं अपसव्यादि तच द्विषद्भयो दिशाम्यहम् । शकुनं निमित्तं शाकुनं, तत्प्रतिपक्षभूतं अशाकुनं दुर्निमित्तम् । 'चित्रियस्य वनस्पतेरभिमन्त्रणम्-आरात्त इयादि ॥ हे वनस्पते ! ते तव आरात् दूरतः अग्रिस्तु । एवं परशुरपि ते दूरतोऽस्तु । वाताभावो निवातः, तादृशे निवाते सति देवः त्वा त्वां अमिवर्षतु वाते सांतं भङ्गप्रसङ्गः, एवं ते स्वस्त्यस्तु वनस्पते ! एवं ममापि स्वस्त्यस्तु वनस्पते ! त्वदभिमन्त्रणात् । शकृद्रीतेरुपस्थानम्-नमश्शकृत्सदे इति । शठति सीदते रुद्राय, आदरार्थ पुनर्वचनम्, नमो रुद्राय शकृत्सदे। हें शकृत्।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/७५&oldid=93994" इत्यस्माद् प्रतिप्राप्तम्