एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यानैकान्निकाण्डे. थ्सदें । गोष्टमसेि नमंस्ते अस्तु मा मां हि५सी स्सिर्गसेि नरिस वज्रो नर्मस्ते अस्तु मा मां हि५ . सीः । "उद्भातेर्व शकुने सामं गायसेि ब्रह्मपुत्र इंव सवनेषु श५ ससि । स्वस्ति नंदशाकुने अस्तु त्वं गोष्टमसि गवि स्थितमसि नमस्ते अस्तु मा मा हिंसीः, गावोपि न किंचिदपि हिंसन्ति, त्वं च गेोष्ठमसि ।। "सिग्वातस्याभिमन्त्रणम्-सिगसीति । सिक वस्त्रस्य दशा असि सिगेव त्वमसि, नसि वज्रः नासि वज्त्रः न वज्त्रस्त्वमाप्ति, छान्दसं पररूपम् । नमस्ते इत्यादि गतम् । "शकुनेरभिमन्त्रणम्-उद्भातेति । हे शकुने ! त्वं उद्भातेव साम गायसि यथा उद्भाता साम तद्वत् त्वं गायसि । किंच गायांति शंससि प्रशस्तं वदसि ब्रह्मपुत्र इव सवनेषु ब्रह्मपुत्रः ब्रह्मवर्गीद्भ वेो ब्राह्मणाच्छंसी, स यथा उक्थ्यादिसंस्थासु त्रिप्वपि सवनेषु शंसति तद्वत् । यज्ञवाची सवनशब्दः । किञ्च-हे शकुने! न अस्मभ्यं स्वस्त्यस्तु, नः अस्मान् च प्रति त्वं सुमना भव ॥ इति श्रीहरदत्तविरचिते एकात्रिकाण्डमन्त्रव्याख्याने चतुर्दशः खण्डः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/७६&oldid=93995" इत्यस्माद् प्रतिप्राप्तम्