एतत् पृष्ठम् अपरिष्कृतम् अस्ति

65 प्रातरम् िप्रातरिन्द्र हवामहे प्रातर्भित्रावरुणा प्रातरश्विनां । प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रात स्सोर्ममुत रुद्र५ हुवेम । प्रातुर्जितं भर्गमुग्र' हुं वेम वयं पुत्रमदितेय विधत । आध्रश्विट्यं मन्यं मानस्तुरश्चिद्राजां चिदयं भगं भक्षीत्याहं । भग प्रणेतर्भग सत्यंराधो भगेमां धियमुदं दर्दन्नः । दम्पत्या अन्नयादयः प्रसिद्धां: । तान् प्रातः हवामहे आह्वयामः रक्षार्थम् । उत रुद्रं हुवेम अपि रुद्रं प्रातराह्वयामः । प्रातर्जितमिति । प्रातः प्रातःकाले जयतीति प्रातजित् तं भगं आदित्यानामन्यतमं उग्रं अनभिभवनीयं वयं हुवेम आह्वयामः पुत्रं अदितेः आदित्यं यो विधर्ता सर्वस्य धारयिता वृष्टयादिना । आधः दरिद्रः तुरः त्वरमाणः । चिच्छब्दोऽप्यर्थे । भक्षति भजे लिंडर्थे लुङि रूपम् । आध्रोपि त्वरन्नपि राजाऽपि मन्यमानः जाना नश्चत् यं भगं इत्थमाह । कथम् ? मगं भक्षि भगं भजेयेति जानानः सर्व एव यस्य भक्ततामाशास्तं इत्यर्थः । भग पणेतरिति ॥ हे भग ! सर्वस्य प्रणेतः! आदरार्थ पुनः पुनरामन्त्र्यते । भग! ! राध धननाम । भग ! इमां सरसराधः इतेि धियं येयं मम बुद्धिः सपत्नीं बाधेयेति तां सपत्नीवाधनं वा उद्व उत्तिष्ठमानो भूत्वा रक्षतातू पर्यायेण रक्ष ददत् नः अस्म

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/७७&oldid=93996" इत्यस्माद् प्रतिप्राप्तम्