एतत् पृष्ठम् अपरिष्कृतम् अस्ति

66 सव्याख्यानैकामेकाण्डे. १क्षग प्रणों जनय गोभिरश्वैर्भग प्रनृभिर्तृवन्र्तस्याम उतेदानीं भर्गवन्तस्यामोत प्रपित्व उत मध्ये अह्नांम् । उतोदिता मघवन्थ्सूर्यस्थ वयं देवाना सुमतौ स्याम । 'भग एव भर्गवा' अस्तु देवास्ते नं वयं क्षगवन्तस्याम । तै त्वां भग लर्व इज्जेोह भ्यं अभिमतं ददत् । हे भग! त्वं नः अस्मान् गोभिरश्वश्च प्रजनय समृद्धान् कुरु । हे भग ! त्वत्प्रसादात् वयं नृभिः दासादिभिः नृवन्तः त्रकर्षेण स्याम ॥ ‘उतेति । इदानीं अस्मिन् कर्मकाले वयं भगेन देवेन तद्वन्तः स्यामा उत प्रपित्वे अपि सायाहे उत मध्ये अह्नां मध्याद्वेऽपि उत अपि उदिता उद्यः उदितं तस्मिन् उदिता सप्तम्यकवचनस्थाकारः । हे मघवन् ! मघ इतिं धननाम, धनवन्! कृस्योदये ? सूर्यस्य पूर्वाह्नादिषु त्रिष्वपि कालेषु वयं भगवन्तस्स्यामेत्यर्थः । किंच वयं देवानां सुमतौ शोभनायां मतौ अनुग्रहात्मिकायां बुद्धेौ स्याम भगस्येव प्रसादात् अन्ये देवा अपि अस्माननुगृह्णीयुरित्यर्थः । भग एवंांतं ॥ हें देवाः! देवः भगः सः स्वयं भग एव सन् भगवानस्तु भगेन देवेन तद्वानस्तु, एवं नाम तद्दत्त्वं श्लाघनीय मित्यर्थः । तेन भगेन वयं भगवन्तस्स्याम । हे भग! य एव म्भूतोसि तं त्वा त्वां सर्व इत् सर्व एव जनो जोहवीमि, पुरुषव्यत्ययः।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/७८&oldid=93997" इत्यस्माद् प्रतिप्राप्तम्