एतत् पृष्ठम् अपरिष्कृतम् अस्ति

•० ००००००००००००००००००००० ० ०० ० प्रथमप्रपाठके पञ्चदशः खण्ड . ... . . --.**************************************७ • • • • ५अश्व इत्यन्ये. आदित्य इत्यन्ये. •५ ०.०० ००००० ० ० ० ० ब्रा. १-४-८. ० ० 67 वीमि स नों भग पुरएता भवेह । 'सर्मध्वरायोष रों नमन्त दधिक्रावैव शुचये पदार्य । अर्वाचीनं वसुविदं भगं नो रर्थमिवाश्वां वाजिन आर्वहन्तु । अश्वाँवतीर्गेर्मतीर्न उषालों वीरर्वतीस्सर्दमुच्छन्तु भद्राः । धृतं दुहांना विश्वतः प्रपींना यूयं पात ०--****** जोहवीति । बह्वचा: तथैवाधीयत । हे भग ! स त्वं नः अस्माकं पुरएता नेता भव इह कॅर्मणि ॥

"सभध्वरायेति । तस्यैव भगस्य प्रसादेन उषसोपि अध्व राय अस्मै सपत्नावाधनरूपाय यज्ञाय समनमन्त, लोडथे लड्, संनमन्तां भजन्तामित्यर्थः । दधिक्रोवव दधिक्रावा अन्नि: आप इत्यन्ये । स यथा शुचये पदाय शुद्धाय स्थानाय कल्पत तद्वत् । किञ्च-वसुविदं वसुनेो लम्भयितारं भगं नः अस्मा न्प्रति अर्वाचीनं अंभिमुखं आवहन्तु के ? वाजिनः वेगवन्त अश्वा रथमिव यथा रथं अश्वा वहन्ति तद्वत् ॥ 'उत्तरा ऋक् वैश्वदेवी-अश्वावतीरिति। उषासः उषसः अश्व वत्यः गेोमत्यः वीरवत्यश्व भूत्वा उच्छन्तु व्युच्छन्तु व्युष्टा भवन्तु सदं सदा नित्यमित्यर्थः । घृतं, उपलक्षणमेतत्, “क्षीरं सर्पिः मधूदकम्' इत्यादि दुहानाः विश्वतः सर्वतः प्रपीनाः प्रवृद्धाः ये आस्मिन्सूक्त

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/७९&oldid=93998" इत्यस्माद् प्रतिप्राप्तम्