एतत् पृष्ठम् अपरिष्कृतम् अस्ति

68 सव्याख्यानैकान्निकाण्डे, स्वतिभिस्तदा नः ।। १५ ।। भवेह चत्वारि च ॥ १५ ॥ इमां खन्नाभ्योषंधों वीरुधं बलंवत्तमाम् । ययाँ सपत्रों बाधते ययां सैविन्दते पतिभ् । उत्तानपणे सुर्भगे सहँमाने सर्हस्वति । सपत्रिं मे परांधम निर्दिष्टाः अग्रज्यादयः ते यूयं नः अस्मान् स्वस्तिभिः सदा पात रक्षत ॥ इति श्रीहरदत्तविरचिते एकाग्किाण्डमन्त्रव्याख्याने पञ्चदशः खण्डः, पत्युर्वशीकरणे पाठाया उत्पाटन *मन्त्रः-इमां खनामांत ॥ इमां पाठाख्यां ओषधीं खनामि उत्पाट्यामि । वीरुधं विविधं रोहन्तीं प्रतानवतीमित्यर्थः । बलवत्तमां अतिशयेन वीर्यवती मित्यर्थः । यया ओषध्या सपत्रीं बाधते सर्व एव स्त्रीजनः यया च सम्यक् , विन्दते असाधारणं लभते पतिम् ।।

  • उत्तराभिः तस्याः पाठाया अभिमन्त्रणम्-उत्तानपणे ॥

ज्ञात उत्तानानि पर्णानि यस्यास्सा उत्तानपर्णा हे उत्तानपणे ! सुभगे सौभाग्यस्य निमित्तभूते! सहमाने! सह मर्षणे, अभिभवे छन्दांसि । सपत्नीं बाधमाने ! सहस्वति! अतिबलवति ! सपत्रीं मे पराधम मम सपत्नीं परागमय पातं मे केवलं कृधि ममैवासाधारणं कुरु ॥

  • उत्पादन.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/८०&oldid=93999" इत्यस्माद् प्रतिप्राप्तम्