एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमप्रपाठके षोडशः खण्डः, 69 पतिं मे केवलं कृधि । उत्तराऽहमुत्तर उत्तरेदुर्तरा भ्यः । अथ सपत्री या माधरा साऽर्धराभ्यः । न ह्यस्यै नाभ गृभ्णामि नो अस्मित्रमते जने । मि लहंमान्नाऽथ त्वमसि सासहिः । उभे सहस्व तो भूत्वा सपत्रों मे सहावहै । उपं तेऽधा सह उत्तरेति ॥ हे उत्तरे! उत्कृष्ट! पाठे! उत्तरा उत्कृष्टा अहँ स्वत एव, पुनरपि उत्तराभ्येोपि उत्तरा भूयासम्, इच्छब्द एवार्थे । तथैव वढ्चाः पठन्ति । अथ या मम सपत्रा सा अधराभ्योप्यधरा भवतु ।। ‘न हीति । अस्यै अस्याः नामाप्यहं न गृह्णामि । किं कारणं ? आस्मिन् ज़ने आत्मन एवायं निर्देशः, सा नो रमते यतः । किं बहुना ? परामेव परावतं परावदिति दूरनाम अत्यन्तं दूरं सपत्रीं नाशयामसि नाशयामः गमयामः । “ इद न्तो मसि ? ।। उत्तरया तां पाठां द्विधा कृत्वा हस्तयोरावश्चाति-अहमस्मीति ॥ सहमाना सपत्नी: अभिभवन्ती अहमस्मि । अथ पाठे ! त्वं आसि सासहिः सहमानाऽसि । ते उभे आवां सहस्वती बलवत्यौ भूत्वा सपत्रीं मे सहावहै अभिभवाव ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/८१&oldid=94000" इत्यस्माद् प्रतिप्राप्तम्