एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमप्रषाठके सप्तदशः खण्डः. तद्विला पंतिमभ्र्यस्लाक्षि विषालहिः । 'अहं केतु रहं मूर्धाऽहमुग्रा विवाचनी । ममेदनु कतुं पतिं मे दुहिता विराट् । उताहमस्मि 71 सैजया पत्युर्मे अभ्यसाक्षि । सहेरेतदूपम् । अभिभूतवत्यस्मि । वशीकृतवत्यांस्म विषासहिँः विशेषेणाभिभवित्री । "अहमिति । अहं केतुः अहमेव उभयेोरपि वैशयोः के तुस्थानोया, अहमेव मूर्धा मूर्धस्थानीया, अहमुग्रा अनभिभव नीया विवाचनी विवाचनं निर्णयः तस्य कारयित्री । किञ्च ममेत् ममैव क्रतुं कर्म प्रज्ञानं वा पतिः अनूवाचरेत् छान्दसो वकारः । उपाचरत्, तथैव बचाः पठन्ति । अनुतिष्ठतु । कीदृश्याः? सेहानायाः । लिटः कानचि रूपमेतत् । अभिभूत वत्याः अभिभवन्त्या वा यथा मया ज्ञातं यथा वा मया कृतं तथैवं पतिरपि करोत्वित्यर्थः । प्रेमति । मम पुत्राः शत्रुह्णः शत्रूणां हन्तारो भवन्तु । अथो में दुहिता च विराट् विराजमाना भवतु । उत अपि च अहमस्मिं लोडर्थ लट्, असानि सञ्जया सम्यग्जयित्री सपत्नी न, तथा पत्युः, सप्तम्यर्थे पष्टी पत्यौ, तथैव बचाः पठन्ति श्लोकः यशश्लाधा उत्तमोस्तु पतिरपि मामेव श्रावतामित्यर्थः । येनेन्द्र इति । इन्द्रः येन हविषा कृती कृतकृत्यः अभवत्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/८३&oldid=94002" इत्यस्माद् प्रतिप्राप्तम्