एतत् पृष्ठम् अपरिष्कृतम् अस्ति

72 सव्याख्यानैकान्निकाण्डे. मः । अहं तर्दक्रि देवा असपत्रा किलांभवम् ।

  • १-९-५.

{ मिमा अह५ सपत्रीरभिभूर्वरीः । यथाऽहमस्य वी. रस्य विराजामि धनस्य च ॥ १७ ॥ अस्थेयसामिव द्वे च ॥ १७ ॥ दिवि च उत्तमः अभवत् । अहमपि तत् हविः आक्रि करो तेलुीड * मन्त्रे घस' इत्यादिसूत्रेण च्लेर्लकि रूपं, अकृषि । हे देवाः ! ततश्च असपत्रा किल अभवम्, किल प्रसिौ । असपत्रेति । असपत्रा अप्रतिपक्षा सपावित्री छान्दसं द्वस्व त्वम्, सपत्नीनां हन्त्री जयन्ती जयशीला अभिधूवरीः भवतेः कनिपि वनो रच, अभिभवनशीला आवित्सि आच्छिद्य लब्धवत्यस्मि सर्वासां सपत्नीनां राधः धनं वर्चः कान्ति च अस्थेयसामिव स्थेयांसः स्थिरतराः ततोऽन्ये अस्थेयांसः “ तेषां धनं यथाऽन्ये हरन्ति तद्वत् ॥ समिति ॥ इमाः सपत्रीः अहं समजैर्ष सञ्जयेयं अभिभूवरीः, छान्दसः सुलोपाभावः । 'सुमङ्गलीरियम्' * । ३ज्ञातवत् अभिः भूवर्यहं अभिभूवरीः सपतीव यथा सञ्जयेयं, तथा सति अहं अस्य वीरस्य पत्युः धनस्य च विराजॉमि ईश्वरा भवामि ॥ इति श्रीहरदत्तविरचिते एकात्रिकाण्डमन्त्रव्याख्याने सप्तदशः खण्डः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/८४&oldid=94003" इत्यस्माद् प्रतिप्राप्तम्