एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. . . . प्रथमप्रपाठके अष्टादशः खण्डः . . .. . .. . .. .. .. .. .. ... .. . . .. . .. . . वस्तिभ्य . . अक्षीभ्यां ते नालिंकाभ्यां कर्णाभ्यां चुबुका दधिं । यक्ष्म शीर्षण्यं भस्तिष्काजिह्वाया विवृ हामि ते । ग्रीवाभ्यस्त उष्णिहाँभ्यः कीर्कस्ता भ्योऽनूक्यत् । यक्ष्मै दोषण्यंमश्लाभ्यां बाहुभ्यां विवृहामि ते । 'आन्त्रेभ्यंस्ते गुदभ्यो वनिष्टोर् हृदयादधि । यक्ष्मं मर्तस्राभ्यां यक्रः प्राशिभ्यो यक्ष्मगृहीतां वधू अन्यां वा स्वस्त्रादिकां पुष्करसंवर्तमूलैः रुत्तरैर्मन्त्रैः यथालिङ्गमङ्गनि संमृज्य प्रतीचीनं निरस्येत् अक्षीभ्यामिति । अधिशब्धोऽनर्थकः । ते तव शीर्षण्यं यक्ष्मं बिवृहामि संमृज्य निरस्यगि । एवं सामान्यनेोपदिष्टस्य विभ ज्यवचनं—अक्षीभ्यामित्यादि । अक्ष्याद्यः प्रसिद्धाः । मस्तिष्कः कपालान्तगत मासम् ॥ ग्रीवाभ्य इति । ग्रीवा कण्ठः, पर्व भेदेन भेदमारोप्य बहु वचनम् । उष्णिहाभ्यः उष्णिहाः तत्रत्या नाड्यः, यानि तद्रतान्य स्थीनि ताः कीकसाः । अनूक्यात् पृष्ठवंशात् दोष्णोर्भवं दोषण्यं, अंसो बाहू च प्रसिद्धौ ।

  • आन्त्रभ्य इति । अशितं पकावस्थायां येषु तिष्ठति तानि

आन्त्राणि तेभ्यः पुदाभ्यः गुदनाडीभ्यः वनिष्ठोः आन्त्रेष्वेव स्थूलप्रदेशात् हृदयात् हृदयपुण्डरीकात् मतस्राभ्यां आम्रफला कृतिभ्यां वृक्याभ्यां यक्रः यकृतः प्लाशिभ्यः पशुभ्यः* ॥ 78 10

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/८५&oldid=94004" इत्यस्माद् प्रतिप्राप्तम्