एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमप्रपाठके अष्टादशः खण्डः. परां देहि शाबल्यं ब्रह्मभ्येो विभंजा वसुं । कु त्यैषा पडतीं भूत्वा जायाऽऽविंशाते पर्तिम् । अश्ली ला तनूर्भवति रुशती पापथऽझुया । पतिर्यद्वध्वै बासंसा स्वमङ्गमभि वेिथ्संति । क्रूरमेतत्कटुंकमे 75 'यत् * परि त्वा गिर्वणः' इति परिधापितं वधूवासस्तदेतद्विदे विवाहकर्मविदे दद्यादुत्तरार्भि –परादेहीति । परित्यज शाबल्यं शवलवर्ण वासः, ब्रह्मभ्यो ब्राह्मणेभ्यः वसु विभज विभज्य इंहेि । किं पुनः कारणं वाससस्त्यागे इति चेदुच्यते-एषा जाया पद्धती पादवती कृत्या भूत्वा पतिं आविशते ।

  • अश्लीलति । अमुया पापया च कृत्या अविष्टवत्या

पत्युः तनूः अश्लीला निश्रीका भवाति रुशती च । रुशतिः हिंसार्थः, व्यत्ययेन च कर्मणि कर्तृप्रत्ययः । हिंस्यमाना च भवति । कस्मिन् पुनः छते सर्वमेतद्भवति ? उच्यते- पतिः यतं यदि वध्वै वध्वाः वाससा स्वै आत्मीयं अङ्ग शरीरं अभिधित्सति परिधातुमिच्छति वधूवाससः परिधानमेवंनाम दुष्टं , तस्मात् तन्न परिधेयं मन्त्रावदाऽपि सत्ता ।। पुनरपि वास एव निन्द्यते-कूरमिति । क्रूरं विनाश कारि कटुकं रुजाकारि अपाष्टवत् अपष्ट विषवत् विषयुक्त च, एवंनाम निन्दितं एतत् वासः अत्तवे न भवति उपभोक्तुं योग्यं न भवति । कस्य तहदं योग्यमित्याह-सूय सूर्या

  • १-२-६.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/८७&oldid=94006" इत्यस्माद् प्रतिप्राप्तम्