एतत् पृष्ठम् अपरिष्कृतम् अस्ति

76 सव्याख्यानैकान्निकाण्डे. तर्दपाष्ठवंद्विषवत्रैतदत्तवे । सूय यः प्रत्यक्ष विद्या थ्स एतत्प्रतिगृह्णीयात् । "आशासनं विशासनमर्थो अधि विचर्तनम् । सूर्यायाः पश्य रूपाणि तानि इमं विवृहामि ते श५सति ।। १८ ॥ अक्षोभ्याँ ग्रीवाभ्यं आन्त्रेभ्थं ऊरुभ्यां मेहंना प्रसुग्मन्ताऽष्टादंशा हिरण्यवर्णाः पञ्चदशा सो भः प्रथमष्षेोर्डशा रोमाय जनिविदेऽष्टादुशातिष्टमं नमि विवाहदेवता तया दृष्टोपि मन्त्रगणः सूर्या 'प्रसुग्मन्ता' इत्यादिरवमन्त । तां यः प्रत्यक्षं स्पष्टं पदशः स्वरशः अक्षरशः अर्थतो विनियोगतश्च विद्यात् जानीयात् स एतत्प्रतिगृीयात् फ्र तिग्रहातुमहति ॥ "पुनरपि वासो निन्दा-आशसनमिति । आशसनं क्षत करणं शूलादि विशसनं चर्मणां पृथक्करणं स्ववित्यादि अथो अपिच अधिरनर्थकः । विचर्तनै त्वचेोऽन्यत्र मेोचनं एवम्भूतमे तद्वासः न . प्रतिगृह्नीयादिति संबन्धः । अथ तस्य कथमनर्थो न भवति ? उच्यते-सूर्यायाः पश्य रूपाणि सूर्याया हि ता ५१-१-१.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/८८&oldid=94007" इत्यस्माद् प्रतिप्राप्तम्