एतत् पृष्ठम् अपरिष्कृतम् अस्ति

78 द्वितीयश्प्रारम्भः. उष्णेन वायबुदकेनेह्यदितिः केशान् वपतु।'आ पं उन्दन्तु जीवसें दीधयुत्वाय वर्चसे । ज्योक्च सू वरुणस्य विद्वान् । तेनं ब्रह्माणो वपतेदमस्यायु 'अथोपनयनमन्त्राः | तत्र उष्णा अपः शीतास्वानयतेि उष्णेनेति । हे वायो! उष्णेन उदकेन उष्णमुदकं गृहीत्वा एहि आगच्छ । किमर्थ? अदितिः केशान्वपतु अदित्याः वपने अनुग्रहकर्तृत्वं, एवं वायोरुदकानयने । उत्तरया शिर उनत्ति-आप उल्दन्त्विति ॥ माणवकस्यास्य शिरः आधः . उन्दन्तु छेद्यन्तु जीवसे जीवितुं जीवनाय । कियन्तं कालं ? दीघयुत्वाय षोडशवर्षयुतं शतं दीर्घमायुः , वर्चसे दीप्तये ज्योक दीर्घकालं सूर्य दृशे द्रष्टुं यथा अयं दीर्घकालं जीवेत्, तावन्तं कालं चक्षुष्मान्भवति वर्चस्वी च तथोन्दन्तु ॥ उत्तराभिः प्रतिदिशं प्रवपत्याचार्यः । तत्र प्राच्यां दिशि येनावपदिति ॥ येन क्षुरेण सविता सोमस्य राज्ञः . व रुणस्य शिर अवपत् विद्वान् नापितकर्मणि कुशलः ! तेन क्षुरेण जातिद्वारेणैक्यं तादृशेन वा क्षुरेण हे ब्रह्माणः ! ब्राह्म णाः पुण्याहवाचनस्य कर्तारः इदं अस्य माणवकस्य शिरः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/९०&oldid=94009" इत्यस्माद् प्रतिप्राप्तम्