एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके प्रथमः खण्डः. 79 ष्माञ्जरंदृष्टिर्यथाऽर्सद्यमसौ ।'येनं पूषा बृहस्पतेर् ग्रेरिन्द्रस्य चायुषेऽर्वपत् । तेनास्यायुषे व सौश्लों क्याय स्वस्तये । येन भूयश्चरात्ययं ज्योक्च प श्यति सूर्यम् । तेनास्यायुषे घए रौश्लोक्याय स्व स्तयें । 'येनं पूषा बृहस्पतेरप्रेरिन्द्रस्य चायुषेऽवं वपत वपने मां प्रयुङ्कमित्यर्थः । युष्मदनुज्ञयाऽहं प्रवपामीति यावत् । यथा वपने सति अयं माणवकः असौ यज्ञशर्मा आयुष्मान् जरदष्टिः जीर्णाशनश्’ असत् स्यात् तथा वपत । असवित्यत्र, माणवकस्य नामनिर्देशः प्रथमया । अथ दक्षिणत —येन पूषेति । येन क्षुरेणेति गतम् । तेन क्षुरेण अस्य शिरः आयुषे वप शरीरात्मानं प्रत्यन्तरा त्मनः प्रैषः, हे मदीयशरीरात्मन्! वप सौश्लोक्याय मुझेोक मकीर्तिः तस्य भावः सौश्लेोक्यं यथा अयं सुकीर्तिः स्यात् तथेः त्यर्थः । स्वस्तये अविनाशाय च । अथ पश्चात्-येन भूय इति । येन क्षुरेण उतः अयं माणवकूः भूयश्चरति । पञ्चमो लकारः । भूयिष्ठं चरेत् सर्वा नतीत्य चरेत्, ज्योक दीर्घकालं च सूर्य पक्याति पश्येत् । छान्दस उभयत्र दीर्थः । तेनेत्यादि गतम् ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/९१&oldid=94010" इत्यस्माद् प्रतिप्राप्तम्