एतत् पृष्ठम् अपरिष्कृतम् अस्ति

80 _ _____ ______ ______ _ _ . .. . . . . सव्याख्यानैकान्निकाण्डे. . . . थत् । तेन ते वषाम्यसावायुषा वर्चसा यथा ज्यो क्लुमना असाँः । यत्क्षुरेणं मर्चयंता सुपेशा वा वर्पलिकेशान्। शुन्धिशिरो माऽस्यायुः । प्रमों षीः। उष्ठाय केशान् वरुणस्य राज्ञो बृहस्पर्तिस्सवेि अथेोत्तरतः—येन पूधेति । पूर्वार्ध गतम् । तेन क्षुरेण ते तव शिरो वयामि असौ इति नामनिर्देशः संबुद्धया यः ज्ञशर्मन्! यथा वपने सति आयुषा वर्चसा च युक्तः ज्योक् दीर्घकालं सुमनाः त्वं असाः । अत्रापि पञ्चमेो लकारः । स्या तथा वपामि । ‘अथ वपन्तं नापितं उत्तरयाऽनुमन्त्रयते आचार्थः--यत्क्षुरेणे ति ॥ यत् यदा क्षुरेण मर्चयता तीक्ष्णभूतन सुपेशसा सु रूपेण उज्जूलन बसू करणस्य कर्तृत्वविवक्षा, एवम्भूतेन क्षु रेण यदाऽस्य केशान्वपसि । यादात वचनात्तदत्यव्याहायम् । तदा अस्य शिरः शुन्धि शुद्धं कुरु यथा केशाः निर्मूला' भवन्ति तथेत्यर्थः । आयुस्तु अस्य मा प्रमोर्षीः वपनस्य स्वतो मङ्गलत्वात् एवं प्रार्थयेते । तथा च ब्राह्मणम् । 'रि - को वा एषोऽनपिहितो यन्मृण्ड ' इति । अथ कशनिधानमन्त्रः-उप्त्वाय केशानिति ॥ उप्त्वाय उऋा 'क्तो यत्' । केशान् , कस्य ? वरुणस्य राज्ञः, केः निश्शेष 2आप, ध. १-१०-८.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/९२&oldid=94011" इत्यस्माद् प्रतिप्राप्तम्