एतत् पृष्ठम् अपरिष्कृतम् अस्ति

______ __ _________ द्वितीयप्रपाठके द्वितीयः खण्डः. _“**********************************************- ०.० ००-९*************************

81 ता सोभों अमिः । तेभ्यो निधानं बहुधाऽन्वविन्द् न्नन्तरा द्यावापृथिवी अपस्सुवः ॥ १ ॥

आयुर्दा देव जरलैं गृष्णानो धृतप्रतीको घृतपू ष्टो अग्रे । धृतं पिबन्नमृतं चारु गव्यं पितेवं पुत्रं 1.1 वृहस्पत्थादयः । ते किमकुर्वन् ? तेभ्यः तेषां केशानां निधानम् । अधिकरणे ल्युः । ते यत्र निधीयन्ते तत्स्थानं चहुधा बहुभिः प्रकारैः अन्वईविल्स् अनुक्रमेण लब्धवन्तः । कल ? अन्तररा द्यावापृथिवी द्यावापृथिव्योमेध्ये अषः अन्तरिक्षे सुचः स्वर्ग लोके, कालभेदेन स्थानभेदः । एवं अहमपि उदुम्बरमूले दर्भ स्तम्बे वा निद्धामीति योज्यम् । इति श्रीहरदत्तविरचिते एकान्निकाण्डमन्त्रव्याख्याने अथ समिदाधानम्-आयुर्दा देवेति । हे देव ! अग्रे ! आ युर्दाः त्वं जर जरा स्तुतिः तां गृणानः उच्चारणकर्माऽयम न्यत्र, इह तु ग्रहणे द्रष्टव्यः, स्तुतिं गृहान् इत्यर्थः । घृतप्र तीकः घृ क्षरणदीप्त्योः, प्रतीकमिति अवयवनाम, दीप्तावयवः घृतं आज्यं पृष्ठ यस्य सः धृतपृष्टः घृतै पिवन् । कीदृशं ? अमृतं चारु गव्यं अस्मिन्कर्मणि आज्यभागादिरूपण । एवं. भूतस्त्वं इदानीं अनया समिदाहुत्या इमं माणवकं जरसे नय

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/९३&oldid=94012" इत्यस्माद् प्रतिप्राप्तम्