एतत् पृष्ठम् अपरिष्कृतम् अस्ति

82 स्थिरो भव । अभिर्तिष्ठ पृतन्यतस्सर्हस्व पृतनायतः रेवतीस्त्वा व्यंक्ष्णन्कृत्तिकाश्चाकृन्तस्त्वा ।धियों वयन्नव ग्रा अंवृञ्जन्थ्सहस्रमन्ता अभितो अय च्छन् । “देवीदेवायं परिधी संवित्रे महत्तदस्ताम सव्याख्यानैकान्नेिकाण्डे. जरां प्रापय यथाऽयं दीवायुभवति तथा कुरु पितव पुत्रं यथा पिता पुत्रं सर्वप्रकारेण दीर्घमायुः प्रापयति तद्वत् । एवं तावदाचार्यो मन्त्रस्य वक्तेति पक्षे योजना । माणवकपक्षे तु इमं मां नयेति ॥ “अश्मास्थापनम्-आतिष्ठति । गतम् । 3-'उत्तराभ्यां वासोऽभिमन्त्रणम्-रेवतांरेति ॥ हे वासः! त्वा त्वां रेवतीः 'वा छन्दसि' इति जसि पूर्वसवर्णः, रेव त्यो नाम देवताः व्यक्ष्णन् विविधमध्वंसयन् कापसावस्थायां वीजनिर्हरणार्थम् । कार्यकारणयोरभेदोपचारात् वास एव ताः व्यक्ष्णन् । कृत्तिकाश्च त्वा त्वां अकृन्तन् कर्तनं तन्तुकरणम्। अत्राप्यभेदोपचार; | धियो नाम देवताः त्वा अवयन् त न्तुसन्तानं कृत्वा वासः कृतवत्यः । ग्राश्च देवतास्त्वामवावृक्षन् । अन्तरयेोरच्छिन्दन् । किञ्च-उक्ता अन्याश्च सहस्र देव्यः अन्तान दशासूत्राणि अभितः उभयोः पार्श्वयोः अयच्छन्

  • १-५-१.

अवन्नाश्च दवतास्त्वामवृञ्जन.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/९४&oldid=94013" इत्यस्माद् प्रतिप्राप्तम्