एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके द्वितीयः खण्डः. 83 भवन्महित्वनम् । या अन्तन्नर्वयन् या अर्तन्वत याश्वं देवोरन्तनक्षितोऽद्दन्त । तास्त्वां देवीर्जरले संव्यंयन्त्वायुष्मानिदं परिधथ्स्व वासः । परिधत्त धत्त वार्ससैन" शातायुषं कृणुत दीर्घमायुः । बृहस्प दाण दाने, तस्य यच्छोदशः, दत्तवत्यः । देवीः देव्यः स हस्रामित्यनेन पूर्वेण सम्बन्धः । देवाय सवित्रे देवस्य स वितुः परिधी परिधिः परिधानं, सप्तम्यकवचनस्य पूर्वसवर्णः, परिधौ परिधानकाले आसां देवीनां तत् महित्वनं महत्त्वं म हृदभवत् एवं नाम ता देव्यो महत्या यद्देवस्य सावतुः वासः कृतवत्यः । एवम्भूतं च त्वमसीत्यभिमन्त्रणार्थः । उत्तराभिः तिसृभिः परिधापयति-या अकृन्तन्निति ॥ या देव्यः त्वां अकृन्तन याश्रावयन याश्वातन्वत विस्तारित वत्यः याश्च अन्तान दशासूत्रििण आभितः उभयोः पाश्र्धयी अददन्त दत्तवत्यः दद दाने, तास्त्वा रेवत्यादयो देवीः देव्यः जरसे यथा त्वं जरां प्रामुख्याः तथा संव्ययन्तु परिधापयन्तु, त्वं च आयुष्मान् भवन् इदं वासः परिधत्स्व परिधेहि ॥ पेरिधत्तेति । हे देव्यो ! रेवत्याद्यः ! एनं कुमारं वास सा परिधत्त आच्छादयत धत्त अत्रापि पुनर्वचनम् । परिदधत्यश्च शतायुषमेनं कृणुत । दीर्धमायुरि ति । अस्योत्तरेण सम्बन्धः, कारणे च कायपचारः, दीर्घस्या

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/९५&oldid=94014" इत्यस्माद् प्रतिप्राप्तम्