एतत् पृष्ठम् अपरिष्कृतम् अस्ति

84 सव्याख्यानैकान्निकाण्डे भिशस्तिपावाँ । ज्ञातं च जीव शुश्दैस्सुवर्चा राय श्च पोषमुप संव्यस्व । परीदं वासो अधिा स्वस्तयेऽरापोनार्मभिशस्तिपावां। शातं च जीव युषो निमित्तभूतं एतद्वासो बृहस्पतिः प्रायच्छत् । कस्मै : सोमाय राज्ञे । किमर्थं ? परिधातवै परिधानार्थम् । उ इत्य 'जररां गच्छासीति । इदं बासः परिधत्स्व, परिधाय च जरां गच्छासि गच्छेः । कृष्टीनां' बन्धुमनुष्याणां च अभिशस्तिपावा अभिशस्तः पाता रक्षिता भव । जरां गच्छ सीत्युक्तमेव विशिष्यते-शतं च जीव शरदः संवत्सरान् सु वर्चा भूत्वा रायश्च पोषं राया धनस्य च पोषं उप उपेत्य यमभेरथे, अभिसंव्ययस्व वासो यथा रायस्पेोवं भवति तथेत्यर्थः । परिहितवन्तं कुमारमुत्तरयाऽनुमन्त्रयत- परीदं वास इति ॥ त्वं इदं वासः पर्यधिधाः परिहितवानसि । धाओो लुङि रूपमतत्, थकारस्य धकारश्छान्दसः । किमर्थ ? स्वस्तये । परिधाय च अपिीनां आप्तानां ज्ञात्यादीनां अभिशस्तिपावा अभिशस्तः पाता अभूः। शतं च जानव शरदः गतम् ।- पुरुचीः बहुगतिः वसूनि च 1आकृष्टीनां.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/९६&oldid=94015" इत्यस्माद् प्रतिप्राप्तम्