एतत् पृष्ठम् अपरिष्कृतम् अस्ति

--.. .. ४..'. . ... .. . द्वितीयप्रपाठके द्वितीयः खण्डः. .. . परीहि परिणच्छ, ... .. . . .. .. . .. . . .. .. . .. . . . पंसः परस्पी झुश्तो रक्षस्सहमाना . . . . द्रया त्वया रक्षिता .. ... '* शारदः पुरूचीर्वसूनि चाय विभजासि जीवन् । इयं दुरुक्तात्परिबार्धमाना शर्म वरूथं पुनती न वयं

85 अर्यः स्वामी भूत्वा विभज्नासि विभजेः विभज्य इद्याः जी वन् सम्पन्नत्सन्, लोके हि स जीवतीत्युच्यते यस्सम्पन्नो भवति।

मौञ्जयाः एरियनमन्त्रो-इयं दुरुक्तादिति । इयं मेखला दुरुक्तात् ! *श आदादेशः । दुरुक्तानि तथैव शाबरगृह्यपाठः । परिवाधला सर्वतो नाशयन्ती शर्भ शरणं गृहं वरूथं वर णीयं ग्लती शोधयन्ती : अस्माकं सम्बन्धि अस्मान्वा आ गात् आगत्वती, प्राणापानाभ्यां, चतुथ्र्यन्तमेतत्, ताभ्यां च लमाभरन्ती आहरन्ती भिया देवानां एवम्भूता इयं मेखला, "ऋतयेति । ऋतस्य सत्यस्य यज्ञस्य वा गोप्त्री तप सः परस्पी, पातेरेत्पं, परशब्दः प्रकर्षे, तपसः प्रकर्षेण पात्री रक्षित्री ती रक्षः रक्षसां हननं कुर्वन्ती सहमाना अभि वन्ती आरतीः शत्रुजातीः, छान्ड्सः प्रकृतिभावः । या एवं । । अरतीः । सा है मैरवले ! मा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/९७&oldid=94016" इत्यस्माद् प्रतिप्राप्तम्