एतत् पृष्ठम् अपरिष्कृतम् अस्ति

86

- -- . . . . .. .. .. . . . .- - सव्याख्यानैकान्निकाण्डे.

  • ऋक्सं. ९-७६-५.

.******************************************** - ---


-


र्नस्समन्तमनु परीहि भद्रयां भर्तारस्ते मेखले मा रिषाम । "मित्रस्य चक्षुर्धरुणं बलीयस्तेजों या स्वि स्थविर सर्मिद्धम् । अनाहुनस्यं वसनं जरि ष्णु परीदं चाज्यजिनं दधेऽहम् ।। २ ।। दीर्घमायुस्समिंछमेकं च ।। २ ।। ७. ७७-७-७...... रिषाम रिष्टा मा भूम भर्तारः ते त्वां बिभ्राणाः, 'कर्तृकर्मणोः कृति ॥ 'अजिनमन्त्रः-मित्रस्येति ॥ भित्रस्य आदित्यस्य चक्षुः प्रकाशकं, जिनेोत्तरीयो हि दीर्घयुर्भवति, स च आदित्यं पश्यति अतः तस्य प्रकाशकं धरुणं धार्यमाणं बलीयः तेजः अत्यन्तं बलिष्ठं तेजः यशस्वि धारयतो यशोनिमित्तत्वात् स्व यमेव यशस्वि स्थविरं प्रवृद्धं समिद्धं सम्यगिद्धं दीप्तिमत् अनाहनस्यं आहनसः धूर्ता: “ये ते मदा आहनसः '* इत्यादौ दर्शनात् । तेषां कर्म आहनस्यं मणितशब्दादि । “आहनस्या द्वे रेतस्सिच्यते' + इतेि बढूचब्राह्मणम् । तद्विपरीतं अनाहनस्यं धूर्तानामयोग्यमित्यर्थः । वसनं उपरिवासः जरिष्णु, जीर्यति स्तुत्यर्थः कर्मणि च कर्तृप्रत्ययः, स्तोतव्यं जरायाः प्रापरितु वा वाजि अन्नवत् अन्नस्य दातृ वा इन्द एवम्भूतं अभाजनं अहं परिदधे प्रावृणोमि । इति श्रीहरदत्तविरचित एकाग्किाण्डव्याख्याने द्वितीयप्रक्षे द्वितीयः खण्डः.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/९८&oldid=94017" इत्यस्माद् प्रतिप्राप्तम्