एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके तृतीयः खण्डः, आगन्त्रा सर्मगन्भहि प्रसु मृत्युं युयोतन । अ रिष्टास्संचरेमहि स्वस्ति चरतादिह स्वस्त्या गृहे 87 मृतत्वमंश्याम् । इमे नु ते रश्मयस्सूर्यस्य येनि उत्तरणानि द्रभेषु अवस्थापनमन्त्रः-आगन्त्रेति ॥ आगन्त्रा आगच्छता आचार्येण समगन्महि सङ्गतास्मः । सङ्गताश्र प्रत्युं मरणं असुयुयोतन यौतिः पृथग्भावे लोण्मध्यमपुरुषबहुवच नस्य तनबादंशः, व्यत्ययन च उत्तमपुरुषस्य स्थान मध्यमः । प्रकर्षेण सुधु च पृथत्करवाम । आरिष्टाश्च संचरमहि । आ चार्योपि स्वस्ति चरतात् ममापि इह ब्रह्मचर्ये स्वास्तिं भवतु आ गृहेभ्यः आ गृहस्थाश्रमप्राप्तः । प्रोक्षणमन्त्रः-समुद्रादूमिरिति । यत्प्रोक्षणबिन्दवः मयि पतन्ति तत् समुद्रादेव मधुमान् ऊर्मिः मां उदारत उन्मुखं आगमत् । उपेत्यस्य अश्यामित्याख्यातन सम्बन्धः । अनुदात्त पाठस्तु व्यत्ययेन । बह्वचास्तु आद्युदात्तमेव अधयिते । अशुना अन्तहतमत्वर्थमेतत्, अंशुमता दीप्तिमता तेनोर्मिणा अमृतत्वं स मुपाश्यां सम्यगुपाश्रुवीय । इमे नु ते नु इत्यनर्थकः, यद्यप्यूमिरि त्येकवचनान्तं प्रकृतं, तथाऽपि रश्मय इत्यनेन सामानाधिकरण्यात् इमे ते इति बहुवचनम् । इम ते सूर्यस्य रश्मयः योऽयं उर्मिर्मामु दारत् कार्यकारणयोरभेदोपचार , ' आदित्याज्जायते वृष्टिः ? * . मनु.३-७६

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/९९&oldid=94018" इत्यस्माद् प्रतिप्राप्तम्