एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीये समासाश्रितगणा व्याख्याताः सर्वस्मिन्व्याकरणे सम- स्तशब्दानां ये गणा उपलभ्यन्ते तेषां द्वितीयाध्याये व्याख्यानं बोध्यम् । तृतीयमारभ्य सप्तमाध्यायावधि पञ्चाध्याय्यां सर्वे- तद्धितगणा व्याख्याताः । अष्टमाध्याये च कृदाख्यातसम्ब- न्धिगणव्याख्यानमस्ति । यावन्तो गणाः पाणिनीयव्याकरण उपलभ्यन्ते ततोऽधिकान्यवैयाकरणाभितगणव्याख्याऽपि पु- स्तकेऽस्मिन्कृता । यदा चेदं पुस्तकं वर्धमानेन विनिर्मितं तदा पाणिनीयादितरद्व्याकरणपुस्तकं पठनपाठनव्यापारे तदा- नीन्तनैर्वैयाकरणैरभ्यनज्ञातमित्यनुमीयते । यतो ह्यत्र पाणि- नीयव्याकरणस्थगणसूत्राणि विहायान्यान्येव सूत्राणि वृत्तौ धृतानि तानि च पाणिनीयं व्याकरणं दृष्ट्वैव संक्षेपार्थ केनापि निर्मितानीति प्रतीयते । मया च गणनाम्नामपि सूचीपत्रं पुस्तकारम्भे सर्वसौलभ्यार्थं निबद्धमन्ते च गणशाब्दानामका- रादिक्रमेण सूचीपत्रं निर्मितम् । अस्य शोधने यद्यपि प्रकृष्टो यत्नः कृतस्तथापि पुनरवलोकनेन या अशुद्धयः प्राप्तास्ताः पुस्तकान्ते मुद्रापिताः । एवं कृतेऽपि यदि क्वाप्यशुद्धिर्ज्ञायेत तर्हिविद्वद्भिः प्रकरणादिना सम्यग्ज्ञात्वा शोध्या । संस्करणा- न्तरेऽतोऽप्यधिकध्यानेन यन्त्रयिष्ये । मनुष्यस्याल्पज्ञत्वाद- स्मिन् यन्त्रितपुस्तके यदि कश्चिद्दोषो न्यूनता वोपलभ्येत तर्हि क्षन्तव्योऽहं प्राज्ञैः । नहि सर्वः सर्वं जानाति । अनुग्रहदृष्ट्या च विज्ञाप्योऽहं सुधीभिः । अलं बहुना धीमत्सु । विदुषामनुग्राह्यो- भीमसेनशर्गा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Ganaratnamahodadhi.pdf/३&oldid=156781" इत्यस्माद् प्रतिप्राप्तम्