पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः स्थाप्य प्रतिलोमघ्नं प्रतिलोमनेन भाजितं सारम् । स्थाल्लघुगुरुक्रियेयं सङ्ख्या द्विगुणैकवर्जिता साध्वा ॥ ३३६३ ॥ अत्रोद्देशकः । सङ्ख्यां प्रस्तारविधिं नष्टोद्दिष्टे लगक्रियाध्वानौ । षट्प्रत्ययांश्च' शीघ्रं त्र्यक्षरवृत्तस्य मे कथय.॥३३७ ॥ 109 इति मिश्रकव्यवहारे बद्धसङ्कलितं समाप्तम् ॥ इति सारसङ्ग्रहे गणितशास्त्रे महावीराचार्यस्य कृतौ मिश्रकगणितं नाम पश्चमव्यवहारः समाप्तः ॥