पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणिततारसङ्ग्रह:- जन्यव्यवहारः. इतः परं क्षेत्रगणिते जयव्यवहाामुदाहारण्यानः । इष्टसङ्ख्या- बीजाभ्यामायनचतुरश्रक्षेत्रानथनसूत्रम्- वर्गविशेषः कोटिस्संवर्गो द्विगुणितो भदेद्वाहुः | वर्गसमासः कृर्णश्रायलचतुरश्रजस्व ॥ ९०३ ॥ अत्रोद्देशकः । एकहिके तु बीजे क्षेत्रे जन्ये तु संस्थाप्य | कथय विगणय्य शीघ्रं कोटिभुजा कर्णमानानि ॥ ९१ ।। बीजे द्वे त्रीणि सखे क्षेत्रे जन्ये तु संस्थाप्य कथय विगणय्य शीघ्रं कोटिभुजाकर्णमानानि ॥ ९२३ ॥ पुनरपि बीजसंज्ञाम्यामायतचतुरश्रक्षेत्र कल्पनाया: सूत्रम् – बीजयुतिवियुतिघातः कोठिस्तद्वर्गयोश्च सङ्क्रमणे | बाहुश्रुती भवेतां जन्यविधौ करणमेतदपि ॥ ९३३॥ अत्रोद्देशकः । त्रिकपञ्चकबीजाभ्यां जन्यक्षेत्रं सरखे समुत्याप्य | कोठिभुजाश्श्रुतिसङ्ख्याः कथय विचिन्त्याशु गणिततच्वज्ञ ॥ ९४३ ॥ इष्टजन्यक्षेत्राद्वीज मंज्ञतङ्ख्ययोरानयन सूत्रम्- कोठिच्छेदावाप्त्योस्सङ्क्रमणे वाहुदलफलच्छेदौ बीजे श्रुतीष्टकृत्योर्योगवियोगार्धमूले ते ॥ १५ ॥ अत्रोद्देशकः । 122 कस्यापि क्षेत्रस्य च षोडश कोटिश्च बीजे के । त्रिंशदथवान्यबाहुबीने के ते श्रुतिश्रतुस्त्रिंशत् ॥ १६ ॥