पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणितसारसङ्ग्रहः. विषमचतुरश्रक्षेत्रस्य मुरवभूभुजावलम्वक कर्णाबाधाधनानयनसू त्रम् - 124 ज्येष्ठाल्पान्योन्यहीनश्रुर्तिह्तकोठी भुजे भूमुखे ते कोट्योरन्योन्यदोभ्यां॑ हतयुतिरथ दोर्घातयुक्कोटिघातः । कर्णावल्पश्रुतिघ्नावनधिकभुजकोट्याहतौ लम्बकौ ता- वाबाधे कोटिदोर्भाववनिदिवरके कर्णघातार्धमर्थः ॥ १० अत्रोद्देशकः । एकद्विकडिकत्रिकजन्ये चोत्थाप्य विषमचतुरश्रे । मुरवभूभुजाबलम्बककर्णाबापाधनानि वद ।। १०४३।। पुनरपि विषमचतुरश्रानयनसूत्रम्- ह्रस्व श्रुतिकृतिगुणितो ज्येष्ठभुजः कोटिरपि धरा वदनम् । कर्णाभ्यां सङ्गुणितावुभयभुजावल्पभुजकोठी || १०५३ ।। ज्पेष्ठभुनकोटिवियुनिधिल्पशुनकोटिलाडिता युक्ता | ह्वस्वभुज कोठियुतिगुणपृथुकोव्याल्पश्रुतिकौ कर्णौ ॥ १०६३ ।। अल्पश्रुतिहृत कर्णाल्पकोटिभुजसंहती पृथग्लम्बौ । तडुजयुतिविपति गुणात्पदमानाचे फलं श्रुतिगुणार्धम् ॥ १०७३ ।। एकस्माज्जन्यायतचतुरश्राविसमात्रभुजानगनसूत्रम्-- कर्णे भुजद्वयं स्याद्वाहुर्द्विगुणीकृतो भवेद्भूमिः । कोटिरवलम्बकोऽयं द्विसमत्रिभुजे धनं गणितम् || १०८ ३ ॥ अत्रोद्देशकः । - त्रिकपञ्चकबीजोत्थद्दिसमत्रिभुजस्य गणक पाहू छौ । भूमिमवलम्बकं च प्रगणय्याचक्ष्व मे शीघ्रम् ||१०९३३ ।। . 11