पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षेत्रगणित व्यवहारः. 131 सूक्ष्मगणितफलं ज्ञात्वा तत्सूक्ष्मगणित फलवत्समत्रिबाहुक्षेत्रस्य बाहु- सख्यानयनसूत्रम् गणितं तु चतुर्गुणितं वर्गीकवा' मजेत् त्रिमिर्लब्धम् । त्रिभुजस्य क्षेत्रत्य च तमस्य बाहोः कृतेर्वर्गम् || १५४ ॥ अत्रोद्देशकः । कस्यापि समय क्षेत्रस्य च गणितबुद्दिष्टम् । रूपाणि त्रीण्येव' ब्रूहि प्रगणय्य ने बाहुम् ।। १५५३ ॥ सूक्ष्मगणितफलसङ्ख्यां ज्ञात्वा तत्सूक्ष्मगणितफलवह्निसमत्रिबाहु- क्षेत्रस्य बुजभूम्यैवलम्बकसङ्ख्थानपनसूत्रम्-- इच्छाप्तवनेच्छाकृतियुतिकूलं दोः क्षितिर्हिगुणितेच्छा । इच्छाप्तथनं लम्बः क्षेत्रे तिपत्रिवाहुजन्ये स्यात् ।। ११६३ ॥ अत्रोद्देशकः । कस्यापि क्षेत्रस्य द्वितमत्रिभुवस्य सूक्ष्मगणितमिनाः । त्रीणीच्छा कथय सरखे थुजभूम्पवलम्कानाशु || १५७३॥ सूक्ष्मगणितफलसङ्ख्यां ज्ञात्वा तत्सूक्ष्मगणितं फलवद्विषमत्रिभुजान- यनस्य सूत्रम्- अष्टगुणितेष्टकृतियुतधनपदचनमिष्टपदवविष्टार्धम् । त्याद्भूनं द्विपदाहृतेऽवर्गे भुजे न्व तङ्क्रमणम् || १९८३॥ अलोद्देशकः । कस्यापि विषमवाहोस्त्र्यश्रक्षेत्रस्य सूक्ष्मगणितमिदम् । द्वे रूपे निर्दिष्टे त्रीणीष्टं भूमिबाहवः के स्थुः ॥ ११९ ॥ पुनरपि सूक्ष्मगणितफलसङ्ख्यां ज्ञात्वा तरफलवद्विषमत्रिभुजान- यनसूत्रम्- वर्गीकृत्वा ought to be वर्गीकृत्य; but this form will not suit the require- ments of the metre.