पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणितसारसङ्ग्रहः. बाहुस्त्रयोदशैकः पश्चदश प्रतिभुजा मुखं सप्त । भूमिरियमेकविंशतिरस्मिन्नवलम्बकाबाधे ॥ १८७३ ॥ समचतुरश्रक्षेत्रं विंशतिहस्तायतं तस्य | कोणेभ्योऽथ चतुभ्य विनिर्गता रज्जवत्तत्र ॥ १८८३ ॥ भुजमध्यं द्वियुगभुजे' रज्जुः का स्यात्सुसंवीता | को वावलम्बक स्वादाबाधे केऽन्तरे तस्मिन् ॥ १८९३ ॥ स्तम्भस्योन्नतप्रमाणसङ्ख्यां ज्ञात्वा तस्मिन् स्तम्भे येन केन चित्कार. णेन भग्ने पतिते सति तत्स्तम्भाग्र मूलयोर्मध्ये स्थितौ भूसङ्ख्यां ज्ञात्वा तत्स्तम्भमूलादारभ्य स्थितपरिमाणसङ्ख्यानयनस्य सूत्रम्- निर्गमवर्गान्तर मितिवर्गविशेषस्य पद्भवेदर्धम् । निर्गमनेन विभक्तं तावत्स्थित्वाथ भग्नः स्यात् || १९०३ ॥ अत्रोद्देशकः । 136 स्तम्भस्य पश्चविंशतिरुच्छ्रायः कश्चिदन्तरे मग्नः । स्तम्भाग्रमूलमध्ये पञ्च स गत्वा कियान् अग्नः || १९१३ ।। वेणूच्छ्राये हस्ताः सप्ततिः कश्चिदन्तरे भग्नः । भूमिश्व सैकविंशतिरस्य स गत्ला किवान् भन्नः || १९२३ ॥ वृक्षोच्छ्रायो विंशतिरप्रस्थः कोऽपि तत्फलं पुरुषः । कर्णाकृत्या व्यक्षिपदय तरुमूलस्थितः पुरुषः || १९३३ ॥ तस्य फलश्याभिमुवं प्रतिभुज रूपेण गत्वा च । फलमप्रहीच्च तत्फलनरथोर्गतियोगसङ्ख्दैव ॥ १९४३ ॥ पश्चाशदभूत्तत्फलगतिरूपा कर्णसङ्ख्या का | तहृक्षमूलगतनरगतिरूपा प्रतिभुजापि किती स्यात् ।। १९१३ ॥ 'भुजचतुर्षु च is the reading found in the MS.,, but it is not correot. 2 The Sandaliu केऽन्तरे 1s grammatically uoorrect, but the author seems to have intended the phonetic fusion for the sake of the met e; vade stanza 2044 of $his ohapter.