पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खातव्यवहारः- प्राकारस्य व्यासः सप्त चतुर्विंशतिस्तदायामः । घटितेष्टकाः कति स्युश्चोच्छ्रायो विंशतिस्तस्य || ४९३ || व्यासः प्राकारस्योर्ध्वे पडथोऽथाष्ट तीर्थका दीर्घः । घटितेष्टकाः कति स्युनोच्छ्रायो विशतिस्तस्य || ५०३ ॥ द्वादश षोडश विंशतिरुत्संधाः सप्त पटू च पश्चाधः । व्यासा मुखे चतुस्त्रिद्धिकाश्चतुर्विंशतिर्दीर्घः ॥ ११ ॥ इष्टवेदिकायां पतितायां सत्यां स्थिनस्थाने इष्टकासङ्ख्यानयनस्य च पतितस्थाने इ • इष्टकासङ्ख्यानयनस्य च सूत्रम्- - 149 मुखतलशेषः पतिततॊत्सेधगुणः सकलवेधहृत्समुखः । मुखभूम्योर्भूमिमुखे पूर्वोक्तं करणमवशिष्टम् ॥ १२ ॥ अत्रोद्देशकः । द्वादश दैर्ध्यं व्यासः पञ्चाधश्चोर्ध्वमेकमुत्सेधः । दश तस्मिन् पञ्च कर। भन्नास्तत्रेष्टकाः कृति स्युस्ताः || १३३ ॥ प्रकारे कर्णाकारेण भने सति स्थितेष्टकानयनस्य च पतितेष्टका- नयनस्य च सूत्रम् भूमिमुरवे द्विगुणे मुखभूमिथुतेऽभग्नभूदयय॒तोने । दैर्थ्योदयषष्ठांशप्ने स्थितपतिनेष्टकाः क्रमेण स्युः ॥ ९४३ ॥ अत्रोद्देशकः । ॥ प्राकारोऽयं मूलान्मध्यावर्तेन वायुना विद्धः । कर्णाकृत्या भग्नस्तत्स्थितपत्रितेष्टकाः किनृत्यः स्युः ॥ १५ ॥ प्राकारोऽयं मूलान्मध्यावर्तेन चैकहस्तं गव। | कर्णाकृत्या भग्नः कतीष्टकाः स्युः स्थिताश्च पतिताः काः॥ १६३ ।।