पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणितसारसङ्ग्रहः. प्राकारमध्यप्रदेशोत्सेधे तरवृद्धयानयनस्य प्राकारस्य उभयपार्श्वयोः तरहानेरानयनस्य च सूत्र इष्टेष्टकोदयहृतो वेधश्च तस्वनामे निम् । मुखतलशेषेण हृतं फलनेव हि भवति तरहानिः ॥ १७ ॥ अत्रोदेशकः । 150 प्राकारस्य व्यासः सप्त तले विवित्सेधः | एकेन।प्रॆ घठितस्तरवृद्धयूने करोदपेष्४कथा ॥ १८ ॥ समवृत्तायां वाप्यां व्यासच तु केऽर्धयुक्तकरभूमिः । घटितेष्टकाभिर भितरतस्यां वेचस्त्रयः काः स्युः | घटितेष्टकाः सखे मे विगणय्य ब्रूहि यदि वेत्सि ।। ६० ।। इष्टकाघटितस्थले अथस्सलव्याते सति ऊर्ध्वालव्यासे सति च गणितन्यायसूत्रम्- द्विगुणनिवेशो व्यासायामयुतो द्विगुणितस्तदायामः । आयतचतुर स्यादुत्सेधव्याततङ्गणितः ॥ ३१ ॥ अत्रोद्देशकः । विद्याधर नगरस्य व्यासोऽष्टौ द्वादशैव चायामः । पञ्च प्राकारतले मुखे तदेकं दशोत्सेधः || ६२ || इति व्यवहारे चितिगणितं समाप्तम् । क्रकचिकाव्यवहारः इतः परं क्रकचिकाव्यवहारसुदाहरिष्यामः । तत्र परिभाषा - हस्तद्वयं पडङ्गुलहीनं किष्काह्वयं भवति । इष्टाद्यन्तच्छेदनतङ्ख्दैव हि मार्ग तंज्ञा स्वात् || ६३ ॥ अथ शाकाख्यद्व्यादिद्रुमतमुहायेषु वद्यमाणेषु । व्यासोदयमार्गाणामङ्गुलसंख्या परस्परनाप्ता || ६४ ॥