पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

22 भिन्नवर्ग वर्गमूलघनघनमूलानि भिन्नसङ्कलितम् भिन्नव्युत्कलितम् कलासवर्णपजाति भागजातिः . प्रभाग भाग भाग जाती मागानुषप्रजाति: भागापवाहजाति: भागमातृजाति तृतीयः प्रकीर्णकव्यवहारः भागजातिशेषजाती मूलजाति: शेषमलजाति: विरग्रशेषमूल जाति. अंशमूल जाति: भागमवर्गजाति: ऊना|धिकांशवजातिः मूलमिश्रनाति. भिन्नदृश्यजाति: चतुर्थः त्रेराशिकव्यवहारः- त्रेगशिक: गनिनिवृत्तिः पञ्चसप्तनवगशिका: पञ्चमः मिश्रकव्यवहारः महङ्क्रमणसूत्रम् पञ्चगतिविधि: वृद्धिविधानम् प्रक्षेपकुट्टीकार: वालिका कुट्टी कार विषमकुकार: CONTENTS.

:: :: :
:: :: ::

Page 26 28 31 33 33 39 11 13 +5 47 59 52 53 53 51 55 56 56 28 61 62 64 85 67 75 80 8:3