पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/२०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संज्ञाधिकारः सेयं चतुर्गुणा वाहः कुम्भः पञ्च प्रवर्तिकाः । इत: परं सुवर्णस्य परिभाषा विभाष्यते ॥ ३८ ॥ 1 अथ सुवर्णपरिभाषा | चतुर्भिर्गण्डकैर्गुञ्जा गुञ्जाः पञ्च पणोऽष्ट ते । धरणं धरणे कर्षः पलं कर्षचतुष्टयम् ॥ ३९ ॥ अथ रजतपरिभाषा । धान्यद्वयेन गुञ्जका गुञ्जायुग्मेन माषकः । माषषोडशकेनात्र धरणं परिभाप्यते ॥ ४० ॥ तद्दंयं सार्धकं कर्षः पुराणांश्चतुरः पलम् । रूप्ये मागधमानेन प्राहुस्सङ्ख्यानकोविदाः ॥ ४१ ॥ अथ लोहपरिभाषा | कला नाम चतुष्पादाः सपादाकला यवः । यवैश्चनुर्भिरंशस्स्याद्भागोंऽशानां चतुष्टयम् ॥ ४२ ॥ द्रक्षूणो भागषट्रेन दीनारोऽस्माधिसङ्गाः । द्वौ दीनारौ सतेरं स्यात्माहुलेहेऽत्र सूरयः ॥ ४३ ॥ 1 For the whole of धान्यपरिभाषा, Pand Bald what is given below as another reading and M has it in the original with the variations which are enclosert in brackets. आद्या षोडशिका तत्र कुड (ड) ब : प्रस्थ आढक : । द्रोणो मानी ततः खारी क्रमेण (मश: * ) चतुराहताः ॥ (सहस्त्रैश्च त्रिभिष्षातश्शतैश्च त्रीइिभिस्समम्। यस्सम्पूर्णोऽभवत्सोऽयं कुडुच: परिभाष्यते ॥ ) प्रवतिकात्र ताः पञ्च वाहस्तस्याश्चतुर्गुणः । कुम्भस्मपाद वाहस्स्यात् (पञ्च प्रवर्तिका: कुम्भः) स्वर्णसंज्ञाथ + M सतेराख्यम्. 5 In B also.