पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिकर्मव्यवहारः विसदृशादिसदृशगच्छसंमभनानामुत्तरानधनसूवम्-- अधिक सुखस्यैक चयश्चाधिकमुखशेषमुखविशेषो भक्तः । विगतैकपदार्धेन सरूपश्च चया भवन्ति शेषमुखानाम् ॥ ११ ॥ अत्रोदेशकः एकत्रिपयंस तनबैका दशवदन पञ्चपञ्चपदानाम | समवित्तानां कथयोत्तराणि गणिताब्धिपारडश्न् गणक ॥ ९२ ॥ अथ गुणधनगुणसङ्कलितवनयोस्सूत्रम् - पदमितगुण त्रिगुणितत्रभवानं तदाधूनम | एकोनगुणविभक्तं गुणसङ्कलितं विजानीयात् ॥ ९३ ॥ गुणसङ्गलिने अन्यदपि सूत्र - नघ समदलविषमवरूपो गुणगुणितो वर्गताडितो गच्छा | रूपोनः प्रभवत्रो व्येकोत्तरभाजितस्सारम् || ९४ ॥ गुणसङ्कलितान्त्यधनानने व सूत्रम् - गुणसङ्कलितान्त्यधनं विगतैकपदस्थ गुणधनं भवति । तद्गुणगुणं मुखानं व्यकोत्तरभाजितं सारम् ॥ ९१ || गुणधनरयोदाहरणम् | स्वर्णद्वयं गृहीत्वा त्रिगुणधनं प्रतिपुरं 'समार्जयति । यः पुरुषोऽष्टनगर्थी तस्य किवद्वित्तमाचक्ष्व ॥ ९६ ।। www गुणधनस्वाद्युत्तरानयनसूत्रम् - 21 गुणधनमादिविभक्तं यत्पदमिनववसमं स एव चयः । गच्छ प्रमगुणघातमहतं गुणितं भवेत्प्रभवः ॥ १७ ॥ 2 M समचंयति.