पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणितसारसङ्ग्रहः अत्रोद्देशकः । 'जम्बूजम्बीरनार चोचमोत्र प्रदाडिमम् | अक्रैषीदळवभागद्वादशांशकविंशकैः || ५७ || हेन्नस्त्रिंशचतुर्विशेनाष्टमेन यथाक्रमम् । श्रावको जिनपूगे कि फलं वद || १८ ॥ अष्टपथदर्श विशं सप्तषट् त्रिंशदशकम् । एकादशत्रिषष्ठ्यंशमेकविंशं व सक्षिप ॥ ५९ ॥ 'एक हिकत्रिकाद्ये कोत्तरनवदशकषोडशान्त्यहराः | निजनिजमुखप्रमांशास्स्वपराभ्यस्ताव किं फलं तेषाम् ।। ६० ।। एकद्विक त्रिकाद्याश्चतुराचारद्धिका हाराः | निजनिजमुखमांशाः स्वतन्त्र क्रमशः || ६१ ॥ विंशत्यन्ताः षड्गुणसप्तान्ताः पञ्चवर्गपश्चिमकाः । षट्त्रिंशत्पाश्चात्याः संक्षेपे किं फलं तेषाम् || ६२ ॥ 3 ' चन्दनघनसारागरुकुङ्कुममक्रेष्ट जिनमहाय नरः। चरणदळविंशपनमभागैः कनकस्य किं शेषम् ॥ ६३ ॥ पादं पञ्चांशमधै त्रिगुणितदशमं सप्तविंशांशकक्ष स्वर्णद्वन्द्वं प्रदाय स्मित सितकमलं रत्या नदध्याज्यदुग्धम् । 1 Stanzas Nos. 57 and 58 are onitted in P. 2 This stanza is found in K and B. 3 Eganzas Nov. 63 and 64 aze found in Kand B. 4M मुरु.