पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कलासवर्णव्यवहारः. अत्रोद्देशकः । राशेः कुतश्चिदर्धे कुतश्रिदष्टांशक त्रिपञ्चांशः । कस्माद्दित्र्यंशार्थं फलमर्ध के स्थुरज्ञाताः ॥ ११० ॥ भागभागजाता वुद्देशकः । षट्सप्तभागभागस्त्र्यष्टांशांशचतुर्नवांशांशः । त्रिचतुर्थभागभागः किं फलमेतद्युतौ ब्रूहि ॥ १११ ॥ द्वित्र्यंशाप्तं रूपं त्रिपादभक्तं द्विकं द्वयं चापि । द्वित्र्यंशोहृतमेकं नवकात्संशोध्य वद शेषम् ।। ११२ ॥ इति प्रभागभागभागजाती । भागानुबन्धजातौ सूत्रम् हरहतरूपेष्वंशान् सङ्क्षिप भागानुबन्धजातिविधौ । 'गुणयाग्रांशच्छेदावंशयुतच्छेदहाराभ्याम् || ११३ || रूपभागानुवन्ध उद्देशकः । • द्वित्रिषाष्टनिकाणि द्वादशाष्टपडंशकैः । पञ्चाष्टमैस्समेतानि विंशतेश्शोधय प्रिय ॥ ११४ ॥ सार्धेनकेन पङ्कजं साष्टांशैर्दशभिर्हिमम । सार्धाभ्यां कुङ्कुमं द्वाभ्यां क्रींतं योगे कियद्भवेत् ॥ ११५ ॥ 'साष्टमाष्टौ षडंशान् षड्वादशांशयुतं द्वयम् । त्र्यं पञ्चाष्टमोपेतं विंशतश्शोधय प्रिय ॥ ११६ ।। 1 Breads गुणवेद प्रांशहरौ सहितांशच्छेद. " This stanza is not found in P. 6 41 १ JI द्वदेत्. 4 This stanza is found only in P.