पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकीर्णकव्यवहारः अंत्रोद्देशकः । दृष्टोऽठव्यामु'ष्ट्र्यूयस्य पादो मूले च द्वे शैलसानौ निविष्टे । 'उष्ट्र| स्त्रिघ्नाः पञ्च नद्यास्तु तीरें किं तस्य स्वादुष्टकस्य प्रमाणम् ।। ३४ ।। श्रुत्वा वर्षाभ्रमालापष्टहपटुरवं शैलशृङ्गोरुरङ्गे नाट्यं चक्रे प्रमोद प्रमुदितशिखिनां षोडशांशोऽष्टमश्च । त्र्यंशः शेषस्त्र षष्ठो वरकुलवने पथ मूलानि तस्थुः पुन्नागे पच दृष्टा भण गणक गणं बर्हिणां सङ्गणय्य ॥ ३५ ॥ ु चरति कमलषण्डे सारसानां चतुर्थी नवम चरणभागौ तत मूलानि चाद्रौ । विकचवकुलमध्ये सप्तनिनाष्टमानाः कति कथय सखे त्वं पक्षिणो दक्ष साक्षात् ॥ ३६॥ न भाग: कपिबृन्दस्य त्रीण मूलानि पर्वत । चत्वारिंशद्वने दृष्टा वानरास्तद्गणः कियान् ॥ ३७ ॥ कलकण्ठानामर्धं सहकारतरो: प्रफुलुशाखायाम् | तिलकेऽष्टादश तस्थुन मृलं कथय पिकनिकरम् ॥ ३८ ॥ हंसकुलस्य दलं बकुलेऽस्थात् पञ्च पदानि तमालकुजात्रे । 1 B rends हस्ति. ● Brrads नागाः 51 J B reads कि स्यात्तेषां कुञ्जराणां प्रमाण