पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/307

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९६ पालकोप्यमुनिविरचितो- [२ क्षुद्ररोगस्थाने निषीति न काङ्गोलेि वथोत्थातुं च कारयः ॥ श्वोचमान: इानैर्गच्छेन्मन्हं च परिवीजति ॥ ११ ॥ मन्दं भोजनमश्नाति तथैवास्य न जीवति ॥ १नष्ठग्रीवस्त्वनि“ “ “६पानशीलश्च वारणः ॥ ३२ ॥ अस्थिक्षीणस्य नागस्य लिङ्गमेतस्मकीर्तितम् । मजौया अपि नागानां वक्ष्यते लक्षणं क्षये ॥ ३३ ॥ भाध्मातकुक्षिर्योऽत्यर्थं व्रजन्गात्राणि कर्षति ॥ शूयन्ते यस्य गात्राणि नेत्राणि च विशेषतः ॥ ३४ ॥ अौलानवाही विमनाः शय्याकामो जलपियः ॥ शुषिराणि विवर्णानि यस्य चास्थीनि दन्तिनः ॥ ३५ ॥ अभीक्ष्णं वातरोगो यस्तस्य मज्जक्षयो भवेत् ॥ शुक्रहीनस्प नागस्य लक्षणं संप्रवक्ष्यते ॥ ३६ ॥ पीड्यते दृषणं म्लानं शूयते चाऽsध्रु मेहनम् ॥ न च व्यवायं प्राप्नोति चिरोत्सेकस्य जायते ॥ ३७ ॥ गात्राणि चास्य सीदन्ति मुखशोषी भवेद्वशम् ॥ अमहर्षश्च मेण्ढ्रस्य रेतसः संक्षयो भवेत् ॥ ३८ ॥ धातूनामिति निर्दिष्ठं लक्षणं संक्षये मया ॥ दोषाणf संक्षये तस्य लक्षणं संप्रवक्ष्यते ॥ ३९ ॥ केफसंक्षणिपितस्यं लिङ्गमेतत्प्रकीर्तितम् । मारुतः पित्तसहितः कफहीनस्य दन्तिनः ॥ ४० ॥ करोत्यङ्गविमर्दं च बाढमुद्वेष्टनं भनमम् ॥ वेपनं परिवेषं च नैोदनं स्फोठनं तथा ॥ ४१ ॥ दूयनं इीतसेवित्वं पुनश्चोष्णाभिनन्दनम् ॥ हिार:पकम्पने चापि संधयः शिथिला वृता ॥ ४२ ॥ इदेि पीडा च भवति श्लेष्मक्षीणस्य दन्तिनः ॥ कफपित्ते बहुपिते क्षीणे नागस्य मारुते ॥ ४३ ॥ शीताभिलाषो भवति पुनरुष्णाभिनन्दनम् ॥ सादनं मुखशोषश्व शिरसो गौरवं तथा ॥ ४४ ॥ १ क. ख. °रेिजीवति ॥ २ क. °जानामपि । ३ क. आलोन° ॥ ४ क. संप्र चक्षते ॥ १ क, ख, कफः सं° । ६ ख. °स्य नागस्य लेि° ॥ ७ क. मोदनं ।