पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१००

एतत् पृष्ठम् परिष्कृतम् अस्ति
९९
चतुर्थ: सर्ग: ।


चतुर्थः सर्गः ।


त्रवधानपरे भ्वकार सा
प्रलयान्तोन्मिषिते विलोचने।
न विवेद तयोरत्टप्तयोः
प्रियमत्यन्त(१) विलुप्तदर्शनम् ॥ २॥
त्रयि जीवितनाथ जीवसी
त्यभिधायोत्थितया तया पुरः ।
ददृशे पुरुषाकृति क्षितौ
हरकोपानलभस्म केवलमृ ॥ ३ ॥


तथोत्तमृ । विधवाया गतभर्घकाया भावो वैधव्यम् । नवं च तडे धष्यं चेति नववैधव्यम् । नवग्रहणं दुःसहत्वद्योतनार्धम्। प्रतिपादयिष्यता भ्र्नुभावयिव्थता ॥ क्रियार्थक्रियायां लृट् ॥ विधिना दैवेन । `विधिविधाने दैवे श्व” इत्यमरः । विबो धिता। वैधव्यानुभवफलोऽयं विधिरिति भावः । अस्मिन् सर्गे वियोगिनींठतानि- “विषमे ससजा गुरुः समे सभरा लोऽय गुरुर्वियोगिनौ” इति लक्षणात् ॥ १ ॥

 अवधानेति ॥ सा रतिः प्रलयान्ते मुर्च्छावसाने ॥ ‘प्रलयो नष्टचेष्टता” इत्यमरः ॥ उष्अिषिते उऔौलिते विलोचने । अवधानं परं प्रधानं ययोस्ते अवधानपरे दिदृक्षयावहिते चकार । द्रष्टव्यांभावात्तु न विवेदेत्वाह-नेति । प्रियं काममबृप्तयोस्तृप्तिं न गतयोः । नित्यदिदृक्षमावयोरित्यर्थः। तयोगयोः दर्शनक्रियापेक्षया । समाधे षष्ठौ। यद्यन्तविलुप्त दर्शनं शलाघनयोः कारययोर्येव कर्मभूतस्य तमत्यन्तविलुप्तदर्शनं सुतं न विवेद न शातपतौ । प्रियनाशपरितानादृशसि इति तात्पर्यार्थः॥ २ ॥

 अयति । अयति प्रश्न । “प्रथि प्रश्नानुनथयो:’ इति