पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१००
कुमारसम्भवे ।

१०० कुमारसम्भवे

अथ सा पुनरेव विदला वसुधालिङ्गन (२)धूसरस्तनौ । विललाप विकौर्णमूर्धजा समदुःखामिव कुर्वतौ स्थलौम्‌ ॥ ४ ॥ उपमानमभूहिलासिनां

करणं यत्तव कान्तिमत्तया ।

तदिदं गतमौट्टशौ दशां

न विदौर्ये कठिनाः खलु स्वियः ॥ ५॥

विश्वः।। अयि जौवितनाथ जीवसि प्राणिषि कन्चिदित्यभि- धायोत्थितया तया रत्वा पुरोऽग्रे क्षितौ पुरषस्याक्कतिरिवा. क्वतिर्थस्व तत्‌ पुरषाक्कति केवलमेकं हरकोपानलभस्म ददृशे दृष्टम्। न तु पुरुष इति भावः॥ १ ॥

अथेति ॥ अथ भस्मदर्शनानन्तरं पुनरेव विदला विकवा वसुधालिङ्गनधूसरस्तनौ वसुधालिङ्गनेन क्षितिलुएठनेन धूसरौ धूसरवर्षौ स्तनौ कुषौ यस्याः सा तथोक्ता ॥ “स्वाङ्गाच्चोपसर्ज- नादसंयोगोपधात्" इति ङॏप्‌। विकौर्णमूर्धजा विकौर्ण विक्षिप्ता मूर्धजाः केशा यस्याः सा तथोक्ता सा रतिः स्थलो वनभूमिम्‌। तत्नत्यान्‌ प्राणिन इत्यर्थः ॥ “जानपदकुएढगो णस्थल-” इत्यादिना डौष्‌ ॥ समदुःखां स्वंतुस्थशोकां कुर्व तौव विललाप परिदेवितवतौ ॥ “विलापः परिदेवनम्‌" इत्य मरः ॥ ४॥ ,

उपमानेति ॥ तव यत्‌ करणं गात्रम्‌ ॥ “करणं साधकतमं क्षेबगाचेन्द्रियेष्वपि" इत्यमरः ॥ कान्तिमत्तया सौन्दर्येणा हेतुना विलासिनां विलसनशौलानाम् ॥ “वौ कषलस -” इत्यादिना घिनुएप्रत्ययः ॥ उपमौयते येन तदुपमानमभूत्‌ । तत्करण


(२) -धूसराक्वतिः।