पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११८
कुमारसम्भवे ।


इत्थं रतेः किमपि भूतमदृश्यरूपं
मन्दौचकार मरणव्यवसायबुद्धिम् ।
तप्रत्ययाच्च कुसुमायुधबन्धु(३)[१] रेना
मावासयत् सुचरितार्थपदैर्वचोभिः ॥४५॥
अथ मदनवधूरुपक्षवान्तं
व्यसनकृशा (४) [२]परिपालयाम्बभूव ।
शशिन इव दिवातनस्य लेख
किरणपरिक्षयधूसरा प्रदोषम् ॥ ४६ ॥

 इत्वमिति ॥ इत्थमनेन प्रकारेण अदृश्य रूपं किमपि भूत छि प्रायौ । “युक्त मादाहृते भूतं प्राप्यतीते समे त्रिषु इत्यमरः । रतेर्मदनदाराणां मरणव्यवसयबुद्धि मरणयोग बुद्धि मन्दीचकार । निवारयामासेत्यर्थः । `मूढापापटुनि भग्ध मग्दा:’ इत्यमरः । अथ कुसुमायुधबन्धुर्वसन्तश्च तत् प्रत्ययात्तस्मिन् भूते विश्वासात् ॥ “प्रत्ययोऽधौनशपथज्ञानवि खास हे ds’ इत्यमरः । एनां रतिं सुष्ट चरितार्थानि पदारि येषां तैर्वचोभिर्वाक्यं आश्वासयत् । सर्वथा ते देवताप्रसा दात् प्रियसङ्गमो भविष्यतीत्यादिवचनैरस्या दुःखमपाचकारं त्ययः ॥ ४५ ॥

 अथेति । अथ प्रनन्तरं व्यसनेन दुःखेन वश मदनब रतिरुण्वान्तं विपदवधिं किरणपरिक्षयेण धसरा मलिन दिवातनस्य दिनभवस्य । “सायंचिरम्-’ इत्यादिमा व्यू,प्र त्ययः । शशिनसन्दूर लेखा प्रदोषं रात्रिमिव परिपालय। स्वभूव प्रतीक्षा । पुष्पिताग्रदत्तम्—“युजि नयुगरे


  1. एताम्
  2. प्रतिपालयाबभूव ।