पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२५
पञ्चमः सर्गः ।


पुनी हौतु नियम यया तया
(५)[१]द्वयेऽपि (६)[२]निक्षेप इवार्पितं इयम् ।
लतासु तन्वीषु विलासचेष्टितं
(७)[३]विलोलदृष्टं हरिणाङ्गनासु च ॥ १३ ॥
क्ष्र्तन्द्रिता सा ययमेव वृक्षकान्
घटस्तनप्रस्रवणेव्यंवर्धयत् ।
गुहोऽपि येषां प्रथमाप्त जन्मनां
न पुत्रवात्सल्यमपाकरिष्यति ॥ १४ ॥

तोपधायिनौ सती केवले संस्तरणरहिते स्थण्डिले भूमचेवा शेत शयितवती । तथा निषेदुषी उपविष्टा च । “वसुञ्च” इति कसः। ‘उगितश्च इति षट् । भूमावेव शयनादिव्यवहारो न जातूपीत्यर्थः ॥ १२ ॥

 पुनरिति । नियमस्थया व्रतस्थया तया देव्या इयेपि हंयं पुनर्गेहं पुनरानंतु निक्षेपोऽर्पितमिव निक्षेपत्वेनार्पितं किमु ॥ वचित् “इथेषु” इति प्रामादिकः पाठः । कुत्र द्वये किं वयमर्पितमित्याह-तन्वीषु लतासु विलाप्त एव चेष्टितं विलासचेष्टितं हरिणङ्गनासु विलोलदृष्टं चञ्चलावलोकितं च । व्रतस्यायां तस्यां तयोरदर्शनलतादिषु दर्शनायार्पितमिवेत्युत्प्रेक्षा न तु वस्तुतोऽर्पणमस्तीति भावः ॥ १३ ॥

 अतन्द्रितेति । सा देवी स्वयमेवातन्द्रिता असजाततन्तु सती । तारकादित्वादितच्प्रत्ययः । वृक्षकान् नपहान् ॥ “अख्ये” इत्यस्यार्थे कप्रत्ययः । घटवेव स्तनौ तयोः प्रस्रवणेः प्रतपयोभिः व्यवर्धयत्। गुः कुमारोऽपि प्रथमाप्तजन्मनां प्रथमलब्धजन्मनाम् । अग्रजातानामित्यर्थः । येषां वधकाण सम्बन्धि पुत्रवामुख्यं सुतप्रेम नापाकरिष्यति। उतरन मा रोदयेऽपि न तेषु पुत्रवाक्षयं निवर्तयत इत्यर्थः ॥ १४ ॥


  1. ङ्वयीषु।
  2. निक्षेपम् ।
  3. विलोलदृष्टिम् ।