पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२६
कुमारसम्भवे ।


अरण्यवौजाञ्जलिदानलालिता
स्तथा च तथा हरिणा विशश्वसुः।
यथा तदयंनयनैः कुतूहलात् ।
पुरः सखीनाममिमोत लोचने ॥ १५ ॥
कृताभिषेकां हुतजातवेदसं
त्वगुत्तरासङ्गवतौमधौतिनौम्।
दिदृक्षवस्तापुषयोऽभ्युपागमन्।
न धर्मड्डेषु वयः समीक्ष्यते ॥ १६ ॥

 अरण्येति । अरण्यवजानां भवाशीौगमञ्जलयस्तेर्धा दानेन ललालिता हरिणा तस्य देश्यां तथा विशश्वसुर्विस्रशं जग्मुः॥ “समौ विस्रम्भविश्वासौ” इत्थमरः ! यथा कुतूहला दौत्सुक्यात् तदीयैर्हरिणसम्बन्धिभिर्नयनैः नरैः । करणैः । स्खकये लोचने सखीनां पुरः पुरतः । अनेन तेषां सम्बन्धसङ् त्वमुक्तम्। अमिमीत । अतिपरिमाणतारतम्यशनाय मानं चकारित्यर्थः। केचित्तु सा पार्वती तदौथैनंयः कुर्यात् पुरोः ऽग्रे वर्तमानानां सखीनां लोचने अमिमीत व्रतस्थत्वाखा । तभन इत्याः ॥ “मा माने” इत्यक्षात् धातोर्लङ्। इयमेष खलु विधासस्य परा काष्ठा यदभिपीडनेऽपि न तुभ्यतेति अवः ॥ १५ ॥

 तपःप्रभावमाह====

 क्लतेति । कताभिषेक कृतिखमां सुतजातवेदसं घृतानि काम् । सतहोमामित्यर्थः। त्वचा वल्कलेनसरासतौसुप्तरौयवतीं त्वगुत्तरासङ्गवतीम्। अधीतमस्या अस्तौत्सुधीतिनीं स्तुतिपाठादि कुर्वतौम् । ‘ष्टादिभ्यव” इतनिप्रत्ययः । तां देवीं दिदृक्षवो द्युमिच्छवोधंयो मुनयोऽभ्युपागमम् समुपाभत । न चात्र कनिष्ठसेवादोष ग्राह-भ्रमैश्वधेषु वयो न